2021-03-05

माघः-11-22,वृश्चिकः-अनूराधा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-21🌌🌞◢◣तपस्यः-12-16🪐🌞शुक्रः

  • Indian civil date: 1942-12-14, Islamic: 1442-07-21 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►19:54; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►22:36; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — हर्षणः►20:40; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►08:54; बवः►19:54; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.31° → 5.06°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (27.22° → 27.26°), मङ्गलः (-75.85° → -75.43°), शनैश्चरः (35.77° → 36.67°), गुरुः (27.14° → 27.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:20🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—11:03; चन्द्रोदयः—00:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:54; साङ्गवः—09:23-10:51; मध्याह्नः—12:20-13:49; अपराह्णः—15:17-16:46; सायाह्नः—18:14-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:13; प्रातः-मु॰2—07:13-08:00; साङ्गवः-मु॰2—09:35-10:22; पूर्वाह्णः-मु॰2—11:56-12:44; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:37; मध्यरात्रिः—23:07-01:33

  • राहुकालः—10:51-12:20; यमघण्टः—15:17-16:46; गुलिककालः—07:54-09:23

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्

उत्सवाः

  • निक्षुभार्क-सप्तमी, पञ्च-पर्व-पूजा (अष्टमी), माघ-अष्टका-पूर्वेद्युः, शबरी-जयन्ती

माघ-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details

निक्षुभार्क-सप्तमी

Observed on Kṛṣṇa-Saptamī tithi of Māghaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

  • References
    • Bhavisyat Purana
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

शबरी-जयन्ती

Observed on Kṛṣṇa-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details