2021-03-06

माघः-11-23,वृश्चिकः-ज्येष्ठा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-22🌌🌞◢◣तपस्यः-12-17🪐🌞शनिः

  • Indian civil date: 1942-12-15, Islamic: 1442-07-22 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►18:10; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►21:36; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — वज्रम्►18:06; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवः►07:00; कौलवः►18:10; तैतिलः►29:26*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.06° → 4.82°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-75.43° → -75.01°), बुधः (27.26° → 27.25°), शनैश्चरः (36.67° → 37.57°), गुरुः (27.92° → 28.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:20🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—11:59; चन्द्रोदयः—01:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:54; साङ्गवः—09:22-10:51; मध्याह्नः—12:20-13:48; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:12; प्रातः-मु॰2—07:12-08:00; साङ्गवः-मु॰2—09:34-10:21; पूर्वाह्णः-मु॰2—11:56-12:43; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:36; मध्यरात्रिः—23:06-01:32

  • राहुकालः—09:22-10:51; यमघण्टः—13:48-15:17; गुलिककालः—06:25-07:54

  • शूलम्—प्राची दिक् (►09:34); परिहारः–दधि

उत्सवाः

  • काञ्ची ६६ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ६ आराधना #११४, प्रतापरावो हतः #३४७, माघ-अष्टका-श्राद्धम्, राजारामो जातः #३५१

काञ्ची ६६ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ६ आराधना #११४

Observed on Kṛṣṇa-Aṣṭamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5008 (Kali era).
Preceptor Śrī Chandraśekhara adorned the Pīṭha for seventeen years. He reached his eternal beatitude on the eighth day of the black fortnight in the month of Māgha of the year Parābhava. The name of this preceptor before initiation was Svāminātha. Parents were well-known Maṅgalāmbikā and Sītārāmaśāstri. His place of siddhi was village Kalavai in Śalivahana era 1830.

सीतारामविचक्षणस्य तनयः श्रीस्वामिनाथाभिधो वर्णी संयमवान् स जात उदयग्रामे प्रवक्ता पटु।
अद्वैतस्य सुरक्षणे विनिहितप्राज्यप्रयत्नो महान् अद्वैतार्यमहामठे सुविहितः पूर्वेण तत्सूरिणा॥१९॥
श्रीचन्द्रशेखरगुरुः समाः सप्तदश स्थितः।
पराभवे माघकृष्णाष्टम्यां धाम निजं ययौ॥२०॥
—पुण्यश्लोकमञ्जरी

Details

  • References
    • Punya Shloka Manjari
  • Edit config file
  • Tags: KanchiAradhanaDays CommonFestivals

माघ-अष्टका-श्राद्धम्

Observed on Kṛṣṇa-Aṣṭamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

प्रतापरावो हतः #३४७

Event occured on 1674-03-06 (gregorian). Julian date was converted to Gregorian in this reckoning. pratAparAv gujjar, fine general of shivAjI, died fighting Adil shAhI general Bahlul Khan (as ordered by shivAjI) at Nesari. (To the consternation of Shivaji, Prataprao had released Bahalol Khan along troops and the seized war material, when Bahalol Khan promised not to invade Maratha territories again.) A romantic tale (without evidence) is that pratAprAv rode in heedless after being censured by shivAjI.

Details

राजारामो जातः #३५१

Event occured on 1670-03-06 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day was born Rajaram, 2nd son of Ch Shivaji, who continued the struggle for Swarajya from Ginjee after Sambhaji’s brutal torture and execution for refusing to convert to Islam.

Details