2021-03-08

माघः-11-25,धनुः-पूर्वाषाढा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-24🌌🌞◢◣तपस्यः-12-19🪐🌞सोमः

  • Indian civil date: 1942-12-17, Islamic: 1442-07-24 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►15:44; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►20:39; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — व्यतीपातः►13:47; वरीयान्►
  • २|🌛-🌞|करणम् — विष्टिः►15:44; बवः►27:21*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.57° → 4.32°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (27.21° → 27.12°), मङ्गलः (-74.59° → -74.18°), गुरुः (29.48° → 30.25°), शनैश्चरः (38.47° → 39.37°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:19🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—13:55; चन्द्रोदयः—03:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:53; साङ्गवः—09:22-10:50; मध्याह्नः—12:19-13:48; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:11; प्रातः-मु॰2—07:11-07:59; साङ्गवः-मु॰2—09:33-10:21; पूर्वाह्णः-मु॰2—11:56-12:43; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:35; मध्यरात्रिः—23:06-01:32

  • राहुकालः—07:53-09:22; यमघण्टः—10:50-12:19; गुलिककालः—13:48-15:17

  • शूलम्—प्राची दिक् (►09:33); परिहारः–दधि

उत्सवाः

  • कारि नायऩार् (४७) गुरुपूजै, व्यतीपात-श्राद्धम्

कारि नायऩार् (४७) गुरुपूजै

Observed on Pūrvāṣāḍhā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details