2021-03-13

माघः-11-30,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-29🌌🌞◢◣तपस्यः-12-24🪐🌞शनिः

  • Indian civil date: 1942-12-22, Islamic: 1442-07-29 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►15:51; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►24:20*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — साध्यः►07:51; शुभः►
  • २|🌛-🌞|करणम् — नाग►15:51; किंस्तुघ्नः►28:25*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.33° → 3.08°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-72.52° → -72.11°), बुधः (26.40° → 26.14°), गुरुः (33.37° → 34.15°), शनैश्चरः (42.96° → 43.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:18🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—18:20; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:50; साङ्गवः—09:19-10:49; मध्याह्नः—12:18-13:47; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:08; प्रातः-मु॰2—07:08-07:56; साङ्गवः-मु॰2—09:31-10:19; पूर्वाह्णः-मु॰2—11:54-12:42; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:32; मध्यरात्रिः—23:05-01:30

  • राहुकालः—09:19-10:49; यमघण्टः—13:47-15:17; गुलिककालः—06:21-07:50

  • शूलम्—प्राची दिक् (►09:31); परिहारः–दधि

उत्सवाः

  • उधमसिंहेन जल्लिअन्वाला-प्रतीकारः #८१, कलियुगादिः, पार्वणव्रतम् अमावास्यायाम्, पुरन्दरदास-आराधना #४५७, बोधायन-इष्टिः, माघ-अमावास्या (अलभ्यम्–पूर्वप्रोष्ठपदा), माघ-स्नानपूर्तिः, फ़ड्नवीस्-नाना-मृत्युः #२२१

बोधायन-इष्टिः

फ़ड्नवीस्-नाना-मृत्युः #२२१

Event occured on 1800-03-13 (gregorian). nAnA Fadnavis, who loyally and effectively kept the marATha confrederacy together during the time of fratricide, died.

Details

कलियुगादिः

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Perform samudrasnānam and śrāddham.

Details

माघ-अमावास्या (अलभ्यम्–पूर्वप्रोष्ठपदा)

Details

माघ-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पुरन्दरदास-आराधना #४५७

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4665 (Kali era).

मन्मनोभीष्टवरदं सर्वाभीष्टफलप्रदम्।
पुरन्दरगुरुं वन्दे दासश्रेष्ठं दयानिधिम्॥

Details

उधमसिंहेन जल्लिअन्वाला-प्रतीकारः #८१

Event occured on 1940-03-13 (gregorian). Udham Singh shot and killed Michael O’Dwyer, Governor of the Punjab in 1919, for ordering the Jallianwala Bagh massacre (in which his brother and sister died).

Singh was immediately arrested and held in Brixton prison. There he staged a thirty-six day hunger strike, which resulted in him being forcibly fed through a tube; then tried and executed. He said: “I did not take the revolver to kill but just to protest. … I have seen people starving in India under British Imperialism. I done it, the pistol went off three or four times. I am not sorry for protesting. "

Details