2021-03-14

फाल्गुनः-12-01,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-01🌌🌞◢◣तपस्यः-12-25🪐🌞भानुः

  • Indian civil date: 1942-12-23, Islamic: 1442-07-30 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►17:06; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►26:18*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — शुभः►07:36; शुक्लः►
  • २|🌛-🌞|करणम् — बवः►17:06; बालवः►29:54*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.08° → 2.83°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-72.11° → -71.71°), शनैश्चरः (43.86° → 44.76°), बुधः (26.14° → 25.84°), गुरुः (34.15° → 34.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:18🌞️-18:15🌇
  • 🌛चन्द्रोदयः—06:43; चन्द्रास्तमयः—19:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:49; साङ्गवः—09:19-10:48; मध्याह्नः—12:18-13:47; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:08; प्रातः-मु॰2—07:08-07:55; साङ्गवः-मु॰2—09:31-10:18; पूर्वाह्णः-मु॰2—11:54-12:42; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:32; मध्यरात्रिः—23:05-01:30

  • राहुकालः—16:46-18:15; यमघण्टः—12:18-13:47; गुलिककालः—15:17-16:46

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ६७ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #११४, चन्द्र-दर्शनम्, दर्शेष्टिः, पयोव्रत-आरम्भः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, मीन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः, शिवराजः कुतुब्शाहम् मिलति #३४४, सावित्री-व्रतम्, स्थालीपाकः

चन्द्र-दर्शनम्

  • 18:15→19:04

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

काञ्ची ६७ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #११४

Observed on Śukla-Prathamā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5008 (Kali era).
Preceptor by name Mahādevendra adorning Pīṭha attained siddhi on the first day (pratipat) of bright fortnight of Phālguna month in the year Parābhava. The name of this preceptor before initiation was Lakṣminārāyaṇa. His father was well-known as Narasimhaśāstri. This preceptor was well-versed in Ṛgveda. His place of sidhi was Kalavai village in Śalivahana era 1830.

लक्ष्मीनरसिंहयुगलपुत्रो लक्ष्मीकान्तो गुरुवरसेवाम्।
एकां कृत्वा वटुरपि भिक्षुः काष्ठां प्राप्तो जननम् अतीताम्॥२१॥
त्रिविशलूर्‌ग्रामजातः शिष्यमात्रग्रजासुतः।
त्रैविष्टपैर्दुर्भजं सच्छिष्यतामात्रतोऽभजत्॥२२॥
कलवैनामके ग्रामे स्वगुरोरेव सन्निधौ।
आऽन्तं तस्यैव शुश्रूषां कृत्वा देहान्तम् आप्तवान्॥२३॥
गुरुर्महादेवेन्द्राख्यः सप्ताही सिद्धिम् आययौ।
पराभवे फाल्गुने तु शुक्लायां प्रतिपत्तिथौ॥२४॥
—पुण्यश्लोकमञ्जरी

Details

  • References
    • Punya Shloka Manjari
  • Edit config file
  • Tags: KanchiAradhanaDays CommonFestivals

सावित्री-व्रतम्

Tradition in South India (especially Tamil Nadu), where all women perform this nonbu praying for their husband’s long life. This vratam was peformed by Savitri in the forest, following which she redeemed his life from Lord Yama.

Generally in orthodox Tamil families, the married women fast till the vrata time; and after tying the holy thread, they will eat nonbu adai and fast the rest of the day and eat milk and any fruit(preferably banana) in the night. The thread has to be tied till the next year’s festival. Till then, during bath, one applies turmeric powder to the rope.

पत्युर् दीर्घायुष्यं कामयन्त्यः सनैवेद्यं सुपूजितं व्रत-सूत्रं किञ्चन +उपोष्य पत्न्यः स्वकण्ठेषु बन्धयन्ति।

दोरं गृह्णामि सुभगे सहारिद्रं धराम्यहम्।
भर्तुरायुष्य-सिद्ध्यर्थं सुप्रीता भव सर्वदा॥

Details

मीन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः

  • 17:47→17:47

Mīna-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पयोव्रत-आरम्भः

Observed on Śukla-Prathamā tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). payovratam observed by Aditi Devi begins today.

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम्।
अर्चयेदरविन्दाक्षं भक्त्या परमयाऽऽन्वितः॥

Details

शिवराजः कुतुब्शाहम् मिलति #३४४

Event occured on 1677-03-14 (gregorian). Julian date was converted to Gregorian in this reckoning. On his karnataka campaign, shivAjI, with deft dimplomacy aided by Qutb shAh’s ministers madanna and akkanna enters bhAganagara and meets Qutb Shah. A dutch chronicler says: ‘Both then sat down at seats prepared for them and entered into conversation. While they were thus talking, the palace was surrounded by 6,000 (Maratha) cavalry, who approached so silently, that the buzzing of a fly could have been heard. I do not speak from hearsay, for I was an eyewitness.’ Thence he proceeded on his campaign, aided by Qutb Shahis. Another brAhmaNa named madanna pantalu was deputed by madanna to accompany shivAjI.

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details