2021-03-16

फाल्गुनः-12-03,मेषः-अश्विनी🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-03🌌🌞◢◣तपस्यः-12-27🪐🌞मङ्गलः

  • Indian civil date: 1942-12-25, Islamic: 1442-08-02 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►20:59; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — ब्रह्म►08:10; इन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलः►07:51; गरः►20:59; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.58° → 2.33°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.52° → 25.17°), गुरुः (35.71° → 36.49°), शनैश्चरः (45.67° → 46.57°), मङ्गलः (-71.30° → -70.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:17🌞️-18:16🌇
  • 🌛चन्द्रोदयः—07:59; चन्द्रास्तमयः—20:42

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:48; साङ्गवः—09:18-10:48; मध्याह्नः—12:17-13:47; अपराह्णः—15:16-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:07; प्रातः-मु॰2—07:07-07:54; साङ्गवः-मु॰2—09:30-10:18; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:17-15:04; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:31; मध्यरात्रिः—23:05-01:29

  • राहुकालः—15:16-16:46; यमघण्टः—09:18-10:48; गुलिककालः—12:17-13:47

  • शूलम्—उदीची दिक् (►11:05); परिहारः–क्षीरम्

उत्सवाः

  • कोण्डाजी-सेनाधिपेन पन्हळ-दुर्गं गृहीतम् #३४८, भौमाश्विनी-पुण्यकालः

भौमाश्विनी-पुण्यकालः

When Ashwini nakshatra falls on a Tuesday, it is a special puṇyakālaḥ. Do upāsanā of Lakshmi Narasimha. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

कोण्डाजी-सेनाधिपेन पन्हळ-दुर्गं गृहीतम् #३४८

Event occured on 1673-03-16 (gregorian). Julian date was converted to Gregorian in this reckoning. Kondaji Farzand captured Panhala in a daring night escalade & the garrison was massacred.

Details