2021-03-18

फाल्गुनः-12-05,मेषः-अपभरणी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-05🌌🌞◢◣तपस्यः-12-29🪐🌞गुरुः

  • Indian civil date: 1942-12-27, Islamic: 1442-08-04 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►26:09*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — अपभरणी►10:33; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — वैधृतिः►09:53; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवः►12:48; बालवः►26:09*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.08° → 1.83°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (37.27° → 38.06°), मङ्गलः (-70.49° → -70.09°), शनैश्चरः (47.47° → 48.37°), बुधः (24.80° → 24.40°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:17🌞️-18:16🌇
  • 🌛चन्द्रोदयः—09:19; चन्द्रास्तमयः—22:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:47; साङ्गवः—09:17-10:47; मध्याह्नः—12:17-13:46; अपराह्णः—15:16-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:05; प्रातः-मु॰2—07:05-07:53; साङ्गवः-मु॰2—09:29-10:17; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:29; मध्यरात्रिः—23:04-01:28

  • राहुकालः—13:46-15:16; यमघण्टः—06:17-07:47; गुलिककालः—09:17-10:47

  • शूलम्—दक्षिणा दिक् (►14:16); परिहारः–तैलम्

उत्सवाः

  • कृत्तिका-व्रतम्

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details