2021-03-24

फाल्गुनः-12-10,कर्कटः-पुष्यः🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-11🌌🌞◢◣मधुः-01-05🪐🌞बुधः

  • Indian civil date: 1943-01-03, Islamic: 1442-08-10 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►10:23; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►23:11; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — अतिगण्डः►11:38; सुकर्म►
  • २|🌛-🌞|करणम् — गरः►10:23; वणिजः►22:12; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.57° → 0.32°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.02° → 21.47°), मङ्गलः (-68.09° → -67.69°), गुरुः (41.98° → 42.76°), शनैश्चरः (52.89° → 53.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:15🌞️-18:16🌇
  • 🌛चन्द्रोदयः—14:15; चन्द्रास्तमयः—03:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:44; साङ्गवः—09:14-10:44; मध्याह्नः—12:15-13:45; अपराह्णः—15:15-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:02; प्रातः-मु॰2—07:02-07:50; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:39; अपराह्णः-मु॰2—14:15-15:03; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:26; मध्यरात्रिः—23:03-01:26

  • राहुकालः—12:15-13:45; यमघण्टः—07:44-09:14; गुलिककालः—10:44-12:15

  • शूलम्—उदीची दिक् (►12:39); परिहारः–क्षीरम्

उत्सवाः

  • कपाली पल्लक्कु विऴा, मुऩैयडुवार् नायऩार् (५०) गुरुपूजै, वेङ्कटाचले प्लवोत्सव-प्रारम्भः

कपाली पल्लक्कु विऴा

Details

मुऩैयडुवार् नायऩार् (५०) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

वेङ्कटाचले प्लवोत्सव-प्रारम्भः

Details