2021-03-30

फाल्गुनः-12-17,तुला-चित्रा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-17🌌🌞◢◣मधुः-01-11🪐🌞मङ्गलः

  • Indian civil date: 1943-01-09, Islamic: 1442-08-16 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►17:27; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — चित्रा►12:20; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — व्याघातः►13:51; हर्षणः►
  • २|🌛-🌞|करणम् — तैतिलः►07:10; गरः►17:27; वणिजः►27:45*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.95° → -1.20°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (58.32° → 59.23°), मङ्गलः (-65.73° → -65.34°), गुरुः (46.70° → 47.49°), बुधः (18.38° → 17.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:13🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—07:10; चन्द्रोदयः—20:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:40; साङ्गवः—09:11-10:42; मध्याह्नः—12:13-13:44; अपराह्णः—15:15-16:46; सायाह्नः—18:17-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:58; प्रातः-मु॰2—06:58-07:46; साङ्गवः-मु॰2—09:23-10:12; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:14-15:03; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:22; मध्यरात्रिः—23:01-01:24

  • राहुकालः—15:15-16:46; यमघण्टः—09:11-10:42; गुलिककालः—12:13-13:44

  • शूलम्—उदीची दिक् (►11:00); परिहारः–क्षीरम्