2021-04-02

फाल्गुनः-12-20,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मीनः-रेवती-12-20🌌🌞◢◣मधुः-01-14🪐🌞शुक्रः

  • Indian civil date: 1943-01-12, Islamic: 1442-08-19 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►08:15; कृष्ण-षष्ठी►29:58*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►27:42*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — व्यतीपातः►23:37; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►08:15; गरः►19:03; वणिजः►29:58*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.71° → -1.97°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-64.56° → -64.17°), बुधः (16.24° → 15.48°), गुरुः (49.07° → 49.86°), शनैश्चरः (61.04° → 61.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:12🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—09:52; चन्द्रोदयः—23:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:39; साङ्गवः—09:10-10:41; मध्याह्नः—12:12-13:43; अपराह्णः—15:14-16:46; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:56; प्रातः-मु॰2—06:56-07:45; साङ्गवः-मु॰2—09:22-10:11; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:14-15:02; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:20; मध्यरात्रिः—23:01-01:23

  • राहुकालः—10:41-12:12; यमघण्टः—15:14-16:46; गुलिककालः—07:39-09:10

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्

उत्सवाः

  • नादिरशाहेन देहल्यां लोकहत्या #२८२, व्यतीपात-श्राद्धम्

नादिरशाहेन देहल्यां लोकहत्या #२८२

Event occured on 1739-04-02 (gregorian). Julian date was converted to Gregorian in this reckoning. 9 AM: It was the morning of Holi. A massacre, horrific beyond any description, breaks out on the streets of Delhi (started by nAdir shAh). When it ended several hours later, tens of thousands of corpses lay on the streets. Estimates range from 30000-80000

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details