2021-04-05

फाल्गुनः-12-24,धनुः-उत्तराषाढा🌛🌌◢◣मीनः-रेवती-12-23🌌🌞◢◣मधुः-01-17🪐🌞सोमः

  • Indian civil date: 1943-01-15, Islamic: 1442-08-22 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►26:19*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►26:03*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — शिवः►16:50; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलः►14:35; गरः►26:19*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-2.48° → -2.73°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-63.40° → -63.02°), बुधः (13.89° → 13.06°), गुरुः (51.45° → 52.24°), शनैश्चरः (63.78° → 64.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:11🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—12:48; चन्द्रोदयः—01:55(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:37; साङ्गवः—09:08-10:40; मध्याह्नः—12:11-13:43; अपराह्णः—15:14-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:54; प्रातः-मु॰2—06:54-07:43; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:47-12:36; अपराह्णः-मु॰2—14:13-15:02; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:18; मध्यरात्रिः—23:00-01:22

  • राहुकालः—07:37-09:08; यमघण्टः—10:40-12:11; गुलिककालः—13:43-15:14

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • फाल्गुन-अन्वष्टका-श्राद्धम्

फाल्गुन-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details