2021-04-06

फाल्गुनः-12-25,मकरः-श्रवणः🌛🌌◢◣मीनः-रेवती-12-24🌌🌞◢◣मधुः-01-18🪐🌞मङ्गलः

  • Indian civil date: 1943-01-16, Islamic: 1442-08-23 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►26:09*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►26:33*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — सिद्धः►15:26; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►14:10; विष्टिः►26:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (13.06° → 12.20°), शुक्रः (-2.73° → -2.99°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (52.24° → 53.04°), शनैश्चरः (64.69° → 65.60°), मङ्गलः (-63.02° → -62.64°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:11🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—13:44; चन्द्रोदयः—02:42(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:36; साङ्गवः—09:08-10:39; मध्याह्नः—12:11-13:42; अपराह्णः—15:14-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:54; प्रातः-मु॰2—06:54-07:42; साङ्गवः-मु॰2—09:20-10:09; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:13-15:02; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:18; मध्यरात्रिः—23:00-01:21

  • राहुकालः—15:14-16:45; यमघण्टः—09:08-10:39; गुलिककालः—12:11-13:42

  • शूलम्—उदीची दिक् (►10:58); परिहारः–क्षीरम्

उत्सवाः

  • गुरु-सङ्क्रान्तिः, थाने-ग्रहणम् #२८४, श्रवण-व्रतम्

गुरु-सङ्क्रान्तिः

Transition of Jupiter from one Rashi to another. When it is not retrograde, it also marks the beginning of a new Pushkara.

Details

थाने-ग्रहणम् #२८४

Event occured on 1737-04-06 (gregorian). Julian date was converted to Gregorian in this reckoning. Thane captured from Portuguese. Peshwa Bajirao’s aim was to capture Sashthi Island by attacking the various forts guarding it. The first aim was to capture Thane. Having left Pune, one contingent of the Marathas reached Thane by the end of that month. chimAjI appa, on hearing this, directed his troops west to shaShThI island.

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details