2021-04-08

फाल्गुनः-12-27,कुम्भः-शतभिषक्🌛🌌◢◣मीनः-रेवती-12-26🌌🌞◢◣मधुः-01-20🪐🌞गुरुः

  • Indian civil date: 1943-01-18, Islamic: 1442-08-25 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►27:16*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►28:56*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — शुभः►13:48; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवः►14:49; तैतिलः►27:16*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.32° → 10.41°), शुक्रः (-3.25° → -3.50°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (66.51° → 67.43°), गुरुः (53.84° → 54.63°), मङ्गलः (-62.25° → -61.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:10🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—15:28; चन्द्रोदयः—04:05(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:35; साङ्गवः—09:07-10:39; मध्याह्नः—12:10-13:42; अपराह्णः—15:14-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:52; प्रातः-मु॰2—06:52-07:41; साङ्गवः-मु॰2—09:19-10:08; पूर्वाह्णः-मु॰2—11:46-12:35; अपराह्णः-मु॰2—14:13-15:02; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:16; मध्यरात्रिः—22:59-01:21

  • राहुकालः—13:42-15:14; यमघण्टः—06:04-07:35; गुलिककालः—09:07-10:39

  • शूलम्—दक्षिणा दिक् (►14:13); परिहारः–तैलम्

उत्सवाः

  • कपाली विडैयाऱ्ऱि निऱैवु, जल-दुर्ग-जयः #२८४, दण्डियडिगळ् नायऩार् (३०) गुरुपूजै, बाजी-रावो देहलीम् प्राप्नोत् #२८४, हरिवासरः

बाजी-रावो देहलीम् प्राप्नोत् #२८४

Event occured on 1737-04-08 (gregorian). Julian date was converted to Gregorian in this reckoning. One brother bAji rAv makes a dash to mogol Delhi, outmanoeuvring 2 armies; same day his younger bro chimAji appa readies to mount an attack on the Firangis. The Badshah at Delhi slept secure in the thought that the large armies of Sadat, Bangash & Khan Dauran to his south would protect him. From Gwalior area, Bajirao rode 200 km in just 4 days avoiding all those armies & gatecrashed Delhi. Then, he defeated a well trained Mughal Army led by Amir Khan Bahadur.

Details

दण्डियडिगळ् नायऩार् (३०) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

हरिवासरः

  • →08:38

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

जल-दुर्ग-जयः #२८४

Event occured on 1737-04-08 (gregorian). Julian date was converted to Gregorian in this reckoning. A Maratha force commanded by Shankaraji Phadke, Anjurkar, Bajirao Belose, Rayajirao Surve & 400 soldiers caught the Portuguese by surprise and forced them to abandon the fort. The victory was commemorated by a plaque installed on the northern wall of the fort and is still visible today. The Marathas then rebuilt the fort, constructing three bastions Bahirav, Bhavani, and Bava.

Context: In 1737 the then Peshwa Baji Rao I sent his brother, Chimaji Appa, to take the Bassein Fort from the Portuguese. After winning the Battle of Vasai, his general, Shankarji Pant, persuaded Chimaji to launch an assault on Fort Arnala, for its strategic importance to the Maratha navy in assaulting Portuguese interests. Their first assault, coordinated with a Maratha naval force commanded by Manaji Agre, was routed by a superior Portuguese naval force.

Details

कपाली विडैयाऱ्ऱि निऱैवु

Details