2021-04-09

फाल्गुनः-12-28,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣मीनः-रेवती-12-27🌌🌞◢◣मधुः-01-21🪐🌞शुक्रः

  • Indian civil date: 1943-01-19, Islamic: 1442-08-26 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►28:28*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — शुक्लः►13:30; ब्रह्म►
  • २|🌛-🌞|करणम् — गरः►15:49; वणिजः►28:28*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.41° → 9.48°), शुक्रः (-3.50° → -3.76°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (67.43° → 68.34°), गुरुः (54.63° → 55.43°), मङ्गलः (-61.87° → -61.49°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:10🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—16:16; चन्द्रोदयः—04:43(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:35; साङ्गवः—09:07-10:38; मध्याह्नः—12:10-13:42; अपराह्णः—15:14-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:52; प्रातः-मु॰2—06:52-07:41; साङ्गवः-मु॰2—09:19-10:08; पूर्वाह्णः-मु॰2—11:46-12:35; अपराह्णः-मु॰2—14:12-15:01; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:16; मध्यरात्रिः—22:59-01:20

  • राहुकालः—10:38-12:10; यमघण्टः—15:14-16:45; गुलिककालः—07:35-09:07

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्

उत्सवाः

  • प्रदोष-व्रतम्

प्रदोष-व्रतम्

  • 18:17→19:04

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details