2021-04-11

फाल्गुनः-12-29,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मीनः-रेवती-12-29🌌🌞◢◣मधुः-01-23🪐🌞भानुः

  • Indian civil date: 1943-01-21, Islamic: 1442-08-28 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►06:03; अमावास्या►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►08:56; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — इन्द्रः►13:49; वैधृतिः►
  • २|🌛-🌞|करणम् — शकुनिः►06:03; चतुष्पात्►18:59; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.02° → -4.27°), बुधः (8.52° → 7.54°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (56.23° → 57.03°), शनैश्चरः (69.26° → 70.17°), मङ्गलः (-61.11° → -60.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:10🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—17:51; चन्द्रोदयः—05:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:34; साङ्गवः—09:06-10:38; मध्याह्नः—12:10-13:42; अपराह्णः—15:13-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:51; प्रातः-मु॰2—06:51-07:40; साङ्गवः-मु॰2—09:18-10:07; पूर्वाह्णः-मु॰2—11:45-12:34; अपराह्णः-मु॰2—14:12-15:01; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:15; मध्यरात्रिः—22:59-01:20

  • राहुकालः—16:45-18:17; यमघण्टः—12:10-13:42; गुलिककालः—15:13-16:45

  • शूलम्—प्रतीची दिक् (►10:56); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ६५ जगद्गुरु श्री-सुदर्शन महादेवेन्द्र सरस्वती आराधना #१३१, पञ्च-पर्व-पूजा (अमावास्या), परलि-दुर्गो जितः स्वराज्येन #३४८, पार्वणव्रतम् अमावास्यायाम्, मन्वादिः-(रैवतः-[५]), वैधृति-श्राद्धम्, सर्व-फाल्गुन-अमावास्या

काञ्ची ६५ जगद्गुरु श्री-सुदर्शन महादेवेन्द्र सरस्वती आराधना #१३१

Observed on Amāvāsyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4991 (Kali era).
Preceptor Mahādevendra adorned the Pīṭha for thirty-nine years and attaind Siddhi on the new moon day in the month of Phālguṇa of the year Virodhi. This preceptor’s name before initiation was Mahāliṅgam. His parents were well-known as Lakṣmī and Śeṣādri. His place of siddhi was a village called Ilayāttaṅguḍi. Śalivahana era 1813.

मध्यार्जुनमहालिङ्गनामा हारीतगोत्रजः।
शेषाद्रिशास्त्रिणः सुब्बुलक्ष्म्यां पत्न्यां व्यजायत॥१६॥
उपषष्टे स्ववयसि विश्रमग्रामम् आगतः।
शिवालयान्तिके तत्र शैवं भावम् उपागमत्॥१७॥
पीठे महादेवेन्द्राख्यस्त्रिंशन्नव समाः स्थितः।
विरोधिफाल्गुनामायां गुरुः कैवल्यम् आस्थितः॥१८॥
—पुण्यश्लोकमञ्जरी

Details

मन्वादिः-(रैवतः-[५])

Observed on Amāvāsyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

परलि-दुर्गो जितः स्वराज्येन #३४८

Event occured on 1673-04-11 (gregorian). Julian date was converted to Gregorian in this reckoning. Parali too was taken from Adil shAhi-s.

Details

सर्व-फाल्गुन-अमावास्या

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details