2021-04-16

चैत्रः-01-04,वृषभः-रोहिणी🌛🌌◢◣मेषः-अश्विनी-01-03🌌🌞◢◣मधुः-01-28🪐🌞शुक्रः

  • Indian civil date: 1943-01-26, Islamic: 1442-09-04 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►18:06; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►23:38; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — सौभाग्यः►18:20; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►18:06; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (3.39° → 2.30°), शुक्रः (-5.30° → -5.56°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (60.25° → 61.06°), शनैश्चरः (73.85° → 74.77°), मङ्गलः (-59.23° → -58.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:08🌞️-18:18🌇
  • 🌛चन्द्रोदयः—08:43; चन्द्रास्तमयः—21:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:31; साङ्गवः—09:04-10:36; मध्याह्नः—12:08-13:41; अपराह्णः—15:13-16:45; सायाह्नः—18:18-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:48; प्रातः-मु॰2—06:48-07:37; साङ्गवः-मु॰2—09:16-10:05; पूर्वाह्णः-मु॰2—11:44-12:33; अपराह्णः-मु॰2—14:11-15:01; सायाह्नः-मु॰2—16:39-17:29; सायाह्नः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:12; मध्यरात्रिः—22:58-01:18

  • राहुकालः—10:36-12:08; यमघण्टः—15:13-16:45; गुलिककालः—07:31-09:04

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्