2021-04-19

चैत्रः-01-07,मिथुनम्-पुनर्वसुः🌛🌌◢◣मेषः-अश्विनी-01-06🌌🌞◢◣मधुः-01-31🪐🌞सोमः

  • Indian civil date: 1943-01-29, Islamic: 1442-09-07 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►24:01*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — सुकर्म►20:03; धृतिः►
  • २|🌛-🌞|करणम् — गरः►11:23; वणिजः►24:01*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.06° → -1.07°), शुक्रः (-6.08° → -6.34°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (62.68° → 63.49°), शनैश्चरः (76.61° → 77.54°), मङ्गलः (-58.11° → -57.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:08🌞️-18:18🌇
  • 🌛चन्द्रोदयः—11:11; चन्द्रास्तमयः—00:21(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:30; साङ्गवः—09:02-10:35; मध्याह्नः—12:08-13:40; अपराह्णः—15:13-16:46; सायाह्नः—18:18-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:46; प्रातः-मु॰2—06:46-07:36; साङ्गवः-मु॰2—09:15-10:04; पूर्वाह्णः-मु॰2—11:43-12:32; अपराह्णः-मु॰2—14:11-15:01; सायाह्नः-मु॰2—16:39-17:29; सायाह्नः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:10; मध्यरात्रिः—22:58-01:17

  • राहुकालः—07:30-09:02; यमघण्टः—10:35-12:08; गुलिककालः—13:40-15:13

  • शूलम्—प्राची दिक् (►09:15); परिहारः–दधि

उत्सवाः

  • अव्रङ्गज़ेबो हिन्दुकशालानाशम् आदिशत् #३५२, मधु-मासः, विष्णुपदी-पुण्यकालः

अव्रङ्गज़ेबो हिन्दुकशालानाशम् आदिशत् #३५२

Event occured on 1669-04-19 (gregorian). Julian date was converted to Gregorian in this reckoning. Shortly after the death of Mirza Raja Jai Singh of Amber, a general order was issued (9th April 1669) for the demolition of temples and established schools of the Hindus throughout the empire and banning public worship. Soon after this the great Temple of Keshava Rai was destroyed (Jan.-Feb. 1670) and in its place a lofty mosque was erected. The idols, the author of Maasir-i-Alamgiri informs, were carried to Agra and buried under the steps of the mosque built by Begum Sahiba in order to be continually trodden upon, and the name of Mathura was changed to Islamabad.

Details

मधु-मासः

  • →02:03

विष्णुपदी-पुण्यकालः

  • 19:39→08:27

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details