2021-04-20

चैत्रः-01-08,कर्कटः-पुनर्वसुः🌛🌌◢◣मेषः-अश्विनी-01-07🌌🌞◢◣माधवः-02-01🪐🌞मङ्गलः

  • Indian civil date: 1943-01-30, Islamic: 1442-09-08 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►24:43*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►06:51; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — धृतिः►19:40; शूलः►
  • २|🌛-🌞|करणम् — विष्टिः►12:28; बवः►24:43*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.07° → -2.22°), शुक्रः (-6.34° → -6.60°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (63.49° → 64.30°), मङ्गलः (-57.74° → -57.37°), शनैश्चरः (77.54° → 78.46°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:07🌞️-18:18🌇
  • 🌛चन्द्रोदयः—12:04; चन्द्रास्तमयः—01:08(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:29; साङ्गवः—09:02-10:35; मध्याह्नः—12:07-13:40; अपराह्णः—15:13-16:46; सायाह्नः—18:18-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:46; प्रातः-मु॰2—06:46-07:35; साङ्गवः-मु॰2—09:14-10:04; पूर्वाह्णः-मु॰2—11:43-12:32; अपराह्णः-मु॰2—14:11-15:01; सायाह्नः-मु॰2—16:39-17:29; सायाह्नः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:23-05:10; मध्यरात्रिः—22:57-01:17

  • राहुकालः—15:13-16:46; यमघण्टः—09:02-10:35; गुलिककालः—12:07-13:40

  • शूलम्—उदीची दिक् (►10:53); परिहारः–क्षीरम्

उत्सवाः

  • अशोकाष्टमी, भवान्युत्पत्तिः

अशोकाष्टमी

Observed on Śukla-Aṣṭamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

ब्रह्मोवाच
अशोककलिका ह्यष्टौ ये पिबन्ति पुनर्वसौ।
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः॥

प्राशन-मन्त्रः—
त्वामशोक हराभीष्ट मधुमाससमुद्भव।
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु॥
– गरुड-पुराणात्

Details

भवान्युत्पत्तिः

Observed on Śukla-Aṣṭamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details