2021-04-21

चैत्रः-01-09,कर्कटः-पुष्यः🌛🌌◢◣मेषः-अश्विनी-01-08🌌🌞◢◣माधवः-02-02🪐🌞बुधः

  • Indian civil date: 1943-02-01, Islamic: 1442-09-09 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►24:35*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►07:57; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शूलः►18:39; गण्डः►
  • २|🌛-🌞|करणम् — बालवः►12:46; कौलवः►24:35*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.22° → -3.38°), शुक्रः (-6.60° → -6.86°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-57.37° → -57.00°), गुरुः (64.30° → 65.12°), शनैश्चरः (78.46° → 79.39°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:07🌞️-18:18🌇
  • 🌛चन्द्रोदयः—12:58; चन्द्रास्तमयः—01:54(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:29; साङ्गवः—09:02-10:34; मध्याह्नः—12:07-13:40; अपराह्णः—15:13-16:46; सायाह्नः—18:18-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:45; प्रातः-मु॰2—06:45-07:35; साङ्गवः-मु॰2—09:14-10:03; पूर्वाह्णः-मु॰2—11:42-12:32; अपराह्णः-मु॰2—14:11-15:00; सायाह्नः-मु॰2—16:39-17:29; सायाह्नः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:23-05:09; मध्यरात्रिः—22:57-01:17

  • राहुकालः—12:07-13:40; यमघण्टः—07:29-09:02; गुलिककालः—10:34-12:07

  • शूलम्—उदीची दिक् (►12:32); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ४३ जगद्गुरु श्री-आनन्दघनेन्द्र सरस्वती आराधना #१००८, कुमारसिंहो विहस्तः #१६३, महातारा-जयन्ती, वसन्तनवरात्र-समापनम्, श्रीरामनवमी

काञ्ची ४३ जगद्गुरु श्री-आनन्दघनेन्द्र सरस्वती आराधना #१००८

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4115 (Kali era).
Preceptor Ānandaghana, known as Śaṅkarapaṇḍita (before initiation) was the son of Sudevabhaṭṭa living on the banks of river Tuṅgabhadrā and He held the preceptorship for thirty-six years. He left his physical coil on the Navami (ninth day) of the bright fortnight in the month of Caitra of the year Pramādi.

श्रीतुङ्गभद्रातटभूः सुदेवभट्टात्मजः शङ्करपण्डिताख्यः।
अभूद् अथानन्दघनश्चलाब्दैः (३६) प्रमादिचैत्राच्छनवम्यहेऽगात्॥८६॥
—पुण्यश्लोकमञ्जरी

Details

कुमारसिंहो विहस्तः #१६३

Event occured on 1858-04-21 (gregorian). On this day, Kunwar Singh, masterfully deceiving the british forces, crossed gangA into bihAr. He had spread word that there are no boats and that he would cross the river with elephants at a different spot, even as he gathered boats at a differnt point. Douglas' army caught up and began to shoot at their boat. One of the bullets shattered Singh’s left wrist. Singh felt that his hand had become useless and that there was the additional risk of infection due to the bullet-shot. He drew his sword and cut off his left hand near the elbow and offered it to the Ganges.

Details

महातारा-जयन्ती

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Madhyāhnaḥ/puurvaviddha). Goddess Mahatara is 2nd of the Dasha Maha Vidyas.

Details

वसन्तनवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

शरत्काले महापूजा क्रियते या च वार्षिकी।
वसन्तकाले सा प्रोक्ता कार्या सर्वैः शुभार्थिभिः॥
—मार्कण्डेय-पुराणम् (स्मृतिकौस्तुभे)

Details

श्रीरामनवमी

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details