2021-04-29

चैत्रः-01-18,वृश्चिकः-अनूराधा🌛🌌◢◣मेषः-अपभरणी-01-16🌌🌞◢◣माधवः-02-10🪐🌞गुरुः

  • Indian civil date: 1943-02-09, Islamic: 1442-09-17 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►22:10; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अनूराधा►14:28; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — वरीयान्►11:45; परिघः►
  • २|🌛-🌞|करणम् — वणिजः►11:49; विष्टिः►22:10; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.26° → -12.30°), शुक्रः (-8.68° → -8.94°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-54.43° → -54.07°), गुरुः (70.85° → 71.68°), शनैश्चरः (85.89° → 86.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:52-12:06🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—07:37; चन्द्रोदयः—20:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:52-07:25; साङ्गवः—08:59-10:32; मध्याह्नः—12:06-13:39; अपराह्णः—15:13-16:46; सायाह्नः—18:20-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:52-06:42; प्रातः-मु॰2—06:42-07:32; साङ्गवः-मु॰2—09:11-10:01; पूर्वाह्णः-मु॰2—11:41-12:31; अपराह्णः-मु॰2—14:10-15:00; सायाह्नः-मु॰2—16:40-17:30; सायाह्नः-मु॰3—17:30-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:20-05:06; मध्यरात्रिः—22:56-01:15

  • राहुकालः—13:39-15:13; यमघण्टः—05:52-07:25; गुलिककालः—08:59-10:32

  • शूलम्—दक्षिणा दिक् (►14:10); परिहारः–तैलम्