2021-05-01

चैत्रः-01-20,धनुः-मूला🌛🌌◢◣मेषः-अपभरणी-01-18🌌🌞◢◣माधवः-02-12🪐🌞शनिः

  • Indian civil date: 1943-02-11, Islamic: 1442-09-19 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►16:41; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — मूला►10:14; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — सिद्धः►25:44*; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►16:41; गरः►27:41*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-13.30° → -14.26°), गुरुः (72.51° → 73.33°), मङ्गलः (-53.71° → -53.34°), शुक्रः (-9.20° → -9.47°), शनैश्चरः (87.75° → 88.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:51-12:06🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—09:39; चन्द्रोदयः—22:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:51-07:25; साङ्गवः—08:58-10:32; मध्याह्नः—12:06-13:39; अपराह्णः—15:13-16:46; सायाह्नः—18:20-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:51-06:41; प्रातः-मु॰2—06:41-07:31; साङ्गवः-मु॰2—09:11-10:01; पूर्वाह्णः-मु॰2—11:41-12:31; अपराह्णः-मु॰2—14:10-15:00; सायाह्नः-मु॰2—16:40-17:30; सायाह्नः-मु॰3—17:30-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:19-05:05; मध्यरात्रिः—22:56-01:14

  • राहुकालः—08:58-10:32; यमघण्टः—13:39-15:13; गुलिककालः—05:51-07:25

  • शूलम्—प्राची दिक् (►09:11); परिहारः–दधि

उत्सवाः

  • लक्ष्मी-वराह-जयन्ती

लक्ष्मी-वराह-जयन्ती

Observed on Kṛṣṇa-Pañcamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः।
यद्रोमगर्तेषु निलिल्युरद्धयस्तस्मै नमः कारणसूकराय ते॥३-१३-३५॥
—श्रीमद्भागवते महापुराणे तृतीयेस्कन्धे त्रयोदशेऽध्याये

Details