2021-05-02

चैत्रः-01-21,धनुः-पूर्वाषाढा🌛🌌◢◣मेषः-अपभरणी-01-19🌌🌞◢◣माधवः-02-13🪐🌞भानुः

  • Indian civil date: 1943-02-12, Islamic: 1442-09-20 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►14:50; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►08:57; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — साध्यः►23:22; शुभः►
  • २|🌛-🌞|करणम् — वणिजः►14:50; विष्टिः►26:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (73.33° → 74.17°), बुधः (-14.26° → -15.18°), शनैश्चरः (88.69° → 89.62°), शुक्रः (-9.47° → -9.73°), मङ्गलः (-53.34° → -52.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:51-12:05🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—10:40; चन्द्रोदयः—23:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:51-07:24; साङ्गवः—08:58-10:32; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:20-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:51-06:41; प्रातः-मु॰2—06:41-07:31; साङ्गवः-मु॰2—09:11-10:01; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:00; सायाह्नः-मु॰2—16:40-17:30; सायाह्नः-मु॰3—17:30-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:19-05:05; मध्यरात्रिः—22:56-01:14

  • राहुकालः—16:47-18:20; यमघण्टः—12:05-13:39; गुलिककालः—15:13-16:47

  • शूलम्—प्रतीची दिक् (►10:51); परिहारः–गुडम्