2021-05-04

चैत्रः-01-23,मकरः-श्रवणः🌛🌌◢◣मेषः-अपभरणी-01-21🌌🌞◢◣माधवः-02-15🪐🌞मङ्गलः

  • Indian civil date: 1943-02-14, Islamic: 1442-09-22 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►13:10; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►08:25; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — शुक्लः►20:18; ब्रह्म►
  • २|🌛-🌞|करणम् — कौलवः►13:10; तैतिलः►25:11*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-9.99° → -10.25°), मङ्गलः (-52.62° → -52.26°), शनैश्चरः (90.56° → 91.50°), गुरुः (75.00° → 75.83°), बुधः (-16.04° → -16.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:50-12:05🌞️-18:21🌇
  • 🌛चन्द्रास्तमयः—12:33; चन्द्रोदयः—01:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:50-07:24; साङ्गवः—08:58-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:21-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:50-06:40; प्रातः-मु॰2—06:40-07:30; साङ्गवः-मु॰2—09:10-10:00; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:00; सायाह्नः-मु॰2—16:41-17:31; सायाह्नः-मु॰3—17:31-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:18-05:04; मध्यरात्रिः—22:56-01:14

  • राहुकालः—15:13-16:47; यमघण्टः—08:58-10:31; गुलिककालः—12:05-13:39

  • शूलम्—उदीची दिक् (►10:50); परिहारः–क्षीरम्

उत्सवाः

  • अग्निनक्षत्र-आरम्भः

अग्निनक्षत्र-आरम्भः

Details