2021-05-06

चैत्रः-01-25,कुम्भः-शतभिषक्🌛🌌◢◣मेषः-अपभरणी-01-23🌌🌞◢◣माधवः-02-17🪐🌞गुरुः

  • Indian civil date: 1943-02-16, Islamic: 1442-09-24 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►14:11; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►10:30; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — इन्द्रः►19:18; वैधृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►14:11; बवः►26:48*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.62° → -18.32°), शनैश्चरः (92.44° → 93.38°), गुरुः (76.67° → 77.51°), मङ्गलः (-51.90° → -51.54°), शुक्रः (-10.51° → -10.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:49-12:05🌞️-18:21🌇
  • 🌛चन्द्रास्तमयः—14:14; चन्द्रोदयः—02:44(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:49-07:23; साङ्गवः—08:57-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:21-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:49-06:39; प्रातः-मु॰2—06:39-07:29; साङ्गवः-मु॰2—09:10-10:00; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:01; सायाह्नः-मु॰2—16:41-17:31; सायाह्नः-मु॰3—17:31-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:03; मध्यरात्रिः—22:56-01:14

  • राहुकालः—13:39-15:13; यमघण्टः—05:49-07:23; गुलिककालः—08:57-10:31

  • शूलम्—दक्षिणा दिक् (►14:10); परिहारः–तैलम्

उत्सवाः

  • तिरुनावुक्करछ नायऩार् (२०) गुरुपूजै

तिरुनावुक्करछ नायऩार् (२०) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details