2021-05-08

चैत्रः-01-27,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मेषः-अपभरणी-01-25🌌🌞◢◣माधवः-02-19🪐🌞शनिः

  • Indian civil date: 1943-02-18, Islamic: 1442-09-26 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►17:21; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►14:45; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — विष्कम्भः►19:55; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलः►17:21; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (78.35° → 79.19°), शनैश्चरः (94.32° → 95.26°), शुक्रः (-11.04° → -11.30°), बुधः (-18.96° → -19.55°), मङ्गलः (-51.18° → -50.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:49-12:05🌞️-18:21🌇
  • 🌛चन्द्रास्तमयः—15:48; चन्द्रोदयः—03:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:49-07:23; साङ्गवः—08:57-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:21-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:49-06:39; प्रातः-मु॰2—06:39-07:29; साङ्गवः-मु॰2—09:09-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:01; सायाह्नः-मु॰2—16:41-17:31; सायाह्नः-मु॰3—17:31-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:03; मध्यरात्रिः—22:56-01:13

  • राहुकालः—08:57-10:31; यमघण्टः—13:39-15:13; गुलिककालः—05:49-07:23

  • शूलम्—प्राची दिक् (►09:09); परिहारः–दधि

उत्सवाः

  • देवी-पर्व-१, होल्करैः पेशावर-ग्रहणम् #२६३

देवी-पर्व-१

Observed on Kṛṣṇa-Trayodaśī tithi of Caitraḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

होल्करैः पेशावर-ग्रहणम् #२६३

Event occured on 1758-05-08 (gregorian). Tukoji Rao Holkar defeats the afghAn Durrani Empire at the Battle of Peshawar. He was left there by raghunAth rAv and malharrAv holkar.

Marathas remained in Punjab until Nov 1759.

Details