2021-05-09

चैत्रः-01-28,मीनः-रेवती🌛🌌◢◣मेषः-अपभरणी-01-26🌌🌞◢◣माधवः-02-20🪐🌞भानुः

  • Indian civil date: 1943-02-19, Islamic: 1442-09-27 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►19:30; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — रेवती►17:27; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — प्रीतिः►20:40; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरः►06:23; वणिजः►19:30; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (79.19° → 80.04°), बुधः (-19.55° → -20.07°), शनैश्चरः (95.26° → 96.21°), मङ्गलः (-50.82° → -50.47°), शुक्रः (-11.30° → -11.56°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:48-12:05🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—16:35; चन्द्रोदयः—04:36(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:48-07:22; साङ्गवः—08:57-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:22-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:48-06:38; प्रातः-मु॰2—06:38-07:29; साङ्गवः-मु॰2—09:09-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्नः-मु॰2—16:41-17:31; सायाह्नः-मु॰3—17:31-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:02; मध्यरात्रिः—22:56-01:13

  • राहुकालः—16:47-18:22; यमघण्टः—12:05-13:39; गुलिककालः—15:13-16:47

  • शूलम्—प्रतीची दिक् (►10:50); परिहारः–गुडम्

उत्सवाः

  • प्रदोष-व्रतम्, बाजी-रावो मृतः #२८१, मत्स्य-जयन्ती, मासशिवरात्रिः, रमण-महर्षि-आराधना #७१

बाजी-रावो मृतः #२८१

Event occured on 1740-05-09 (gregorian). Julian date was converted to Gregorian in this reckoning. vaishAkha s13, Raudra Sanvatsar, Saka era bAji rAv 1 dead.

Details

मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details

मत्स्य-जयन्ती

Observed on Kṛṣṇa-Trayodaśī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

सत्यव्रतोपदेशाय जिह्ममीनस्वरूपधृक्।
प्रलयाब्धिकृतावास गृहाणार्घ्यं नमोऽस्तु ते॥

Details

प्रदोष-व्रतम्

  • 18:22→19:07

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

रमण-महर्षि-आराधना #७१

Observed on Kṛṣṇa-Trayodaśī tithi of Meṣaḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5052 (Kali era).

Details