2021-05-15

वैशाखः-02-03,मिथुनम्-मृगशीर्षम्🌛🌌◢◣वृषभः-कृत्तिका-02-01🌌🌞◢◣माधवः-02-26🪐🌞शनिः

  • Indian civil date: 1943-02-25, Islamic: 1442-10-03 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►08:00; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►08:37; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — धृतिः►26:25*; शूलः►
  • २|🌛-🌞|करणम् — गरः►08:00; वणिजः►21:03; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-12.88° → -13.14°), गुरुः (84.29° → 85.15°), मङ्गलः (-48.69° → -48.34°), बुधः (-21.71° → -21.84°), शनैश्चरः (100.95° → 101.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:47-12:05🌞️-18:23🌇
  • 🌛चन्द्रोदयः—08:16; चन्द्रास्तमयः—21:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:47-07:21; साङ्गवः—08:56-10:30; मध्याह्नः—12:05-13:39; अपराह्णः—15:14-16:49; सायाह्नः—18:23-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:47-06:37; प्रातः-मु॰2—06:37-07:27; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्नः-मु॰2—16:42-17:33; सायाह्नः-मु॰3—17:33-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:01; मध्यरात्रिः—22:56-01:13

  • राहुकालः—08:56-10:30; यमघण्टः—13:39-15:14; गुलिककालः—05:47-07:21

  • शूलम्—प्राची दिक् (►09:08); परिहारः–दधि

उत्सवाः

  • बगलामुखी-जयन्ती

बगलामुखी-जयन्ती

Observed on Śukla-Caturthī tithi of Vaiśākhaḥ (lunar) month (Madhyarātriḥ/puurvaviddha). Goddess Bagalamukhi is 8th of the Dasha Maha Vidyas.

Details