2021-05-19

वैशाखः-02-07,कर्कटः-आश्रेषा🌛🌌◢◣वृषभः-कृत्तिका-02-05🌌🌞◢◣माधवः-02-30🪐🌞बुधः

  • Indian civil date: 1943-02-29, Islamic: 1442-10-07 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►12:50; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►15:46; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — ध्रुवः►25:06*; व्याघातः►
  • २|🌛-🌞|करणम् — वणिजः►12:50; विष्टिः►24:42*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-13.93° → -14.20°), गुरुः (87.73° → 88.60°), बुधः (-21.80° → -21.65°), शनैश्चरः (104.76° → 105.72°), मङ्गलः (-47.28° → -46.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:46-12:05🌞️-18:24🌇
  • 🌛चन्द्रोदयः—11:44; चन्द्रास्तमयः—00:33(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:21; साङ्गवः—08:55-10:30; मध्याह्नः—12:05-13:40; अपराह्णः—15:15-16:49; सायाह्नः—18:24-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:02; सायाह्नः-मु॰2—16:43-17:34; सायाह्नः-मु॰3—17:34-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—22:57-01:13

  • राहुकालः—12:05-13:40; यमघण्टः—07:21-08:55; गुलिककालः—10:30-12:05

  • शूलम्—उदीची दिक् (►12:30); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची २६ जगद्गुरु श्री-प्रज्ञाघनेन्द्र सरस्वती आराधना #१४५८, त्यागराज-जयन्ती #२५५, प्रतापसिंहो जातः #४८१, विद्यारण्य-स्वामि-जयन्ती, शर्करा-सप्तमी, सोमासिमार नायऩार् (३२) गुरुपूजै

काञ्ची २६ जगद्गुरु श्री-प्रज्ञाघनेन्द्र सरस्वती आराधना #१४५८

Observed on Śukla-Aṣṭamī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3665 (Kali era).
Śoṇagiri, son of Prabhākaraśarma, who lived on the banks of river Pinākinī, became Jagadguru Prajñāghana and attained blissful state on the night of the eighth day of the bright fortnight of the month of Vaiśāka in the year Subhānu/Svabhānu.

प्रभाकरस्यात्मभवः पिनाकिनीतटीभवः शोणगिरिर्जगद्गुरुः।
स्वभानुवैशाखसिताष्टमीनिशि प्रज्ञाघनः प्राप परं पदं मुदा॥५५॥
—पुण्यश्लोकमञ्जरी

Details

प्रतापसिंहो जातः #४८१

Event occured on 1540-05-19 (gregorian). Julian date was converted to Gregorian in this reckoning. jyeShTha s3 Maharana Pratap Jayanti

Details

सोमासिमार नायऩार् (३२) गुरुपूजै

Observed on Āśreṣā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

त्यागराज-जयन्ती #२५५

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4868 (Kali era).

Details

  • References
    • Vaidikasri May 2017
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals

विद्यारण्य-स्वामि-जयन्ती

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शर्करा-सप्तमी

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Worship Surya Bhagavan in a vessel (kumbha) filled with sugar, followed by dānam of the same.

शर्करासप्तमी चैव वाजिमेधफलप्रदा।
सर्वदुःखप्रशमनी सर्वसम्पत्प्रदायिनी॥

Details