2021-05-23

वैशाखः-02-11,कन्या-हस्तः🌛🌌◢◣वृषभः-कृत्तिका-02-09🌌🌞◢◣शुक्रः-03-03🪐🌞भानुः

  • Indian civil date: 1943-03-02, Islamic: 1442-10-11 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►06:43; शुक्ल-द्वादशी►27:39*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — हस्तः►12:11; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — सिद्धिः►14:54; व्यतीपातः►
  • २|🌛-🌞|करणम् — विष्टिः►06:43; बवः►17:14; बालवः►27:39*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (91.21° → 92.08°), शुक्रः (-14.99° → -15.25°), बुधः (-20.73° → -20.27°), मङ्गलः (-45.88° → -45.53°), शनैश्चरः (108.59° → 109.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:05🌞️-18:25🌇
  • 🌛चन्द्रोदयः—15:22; चन्द्रास्तमयः—03:32(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:30; मध्याह्नः—12:05-13:40; अपराह्णः—15:15-16:50; सायाह्नः—18:25-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:31; अपराह्णः-मु॰2—14:12-15:03; सायाह्नः-मु॰2—16:44-17:35; सायाह्नः-मु॰3—17:35-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-05:00; मध्यरात्रिः—22:57-01:13

  • राहुकालः—16:50-18:25; यमघण्टः—12:05-13:40; गुलिककालः—15:15-16:50

  • शूलम्—प्रतीची दिक् (►10:49); परिहारः–गुडम्

उत्सवाः

  • आदित्यहस्त-पुण्यकालः, गिरिजा-कल्याणम्, त्रिस्पर्शा-महाद्वादशी, परशुराम-द्वादशी, बन्दा-शिष्याः छप्परछिर्यां जयन्ति #३११, बुध-जयन्ती, रुक्मिणी-द्वादशी, वेङ्कटाचले पद्मावती-परिणयोत्सव-समापनम् (गरुड-वाहनम्), वैष्णव-मोहिनी-एकादशी, व्यतीपात-श्राद्धम्, स्मार्त-मोहिनी-एकादशी (सन्न्यस्थ), हरिवासरः

आदित्यहस्त-पुण्यकालः

  • →12:11

When Hasta nakshatra falls on a Sunday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

बन्दा-शिष्याः छप्परछिर्यां जयन्ति #३११

Event occured on 1710-05-23 (gregorian). Julian date was converted to Gregorian in this reckoning. Banda Bahadur, the vaiShNava disciple of Guru Gobind, crushed a mogol army. The Mughals were armed with artillery, well equipped cavalry and large infantry whereas the Sikhs had cavalry and infantry but no artillery. In the battle, his Sikhs gave a crushing blow to the Mughal empire. Wazir Khan (Sirhind) was killed in the battle and Sikhs established their first Raj in Punjab.

The bandai khAlsa was heavily hinduised (eg. vegetarianism, red dress).

Details

बुध-जयन्ती

Observed on Śukla-Ekādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

गिरिजा-कल्याणम्

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

हरिवासरः

  • →11:59

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

परशुराम-द्वादशी

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

रुक्मिणी-द्वादशी

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

स्मार्त-मोहिनी-एकादशी (सन्न्यस्थ)

त्रिस्पर्शा-महाद्वादशी

Dvadashi tithi, which starts after sunrise on a day and ends before sunrise on the next.

Details

वेङ्कटाचले पद्मावती-परिणयोत्सव-समापनम् (गरुड-वाहनम्)

Details

वैष्णव-मोहिनी-एकादशी

The Shukla-paksha Ekadashi of vaiśākha month is known as mohinī-ekādaśī.

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details