2021-05-25

वैशाखः-02-14,तुला-स्वाती🌛🌌◢◣वृषभः-कृत्तिका-02-11🌌🌞◢◣शुक्रः-03-05🪐🌞मङ्गलः

  • Indian civil date: 1943-03-04, Islamic: 1442-10-13 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►20:30; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — स्वाती►07:04; विशाखा►28:09*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►08:29; रोहिणी►

  • 🌛+🌞योगः — वरीयान्►07:09; परिघः►26:59*; शिवः►
  • २|🌛-🌞|करणम् — गरः►10:22; वणिजः►20:30; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-19.74° → -19.13°), शनैश्चरः (110.52° → 111.48°), शुक्रः (-15.52° → -15.78°), मङ्गलः (-45.19° → -44.84°), गुरुः (92.96° → 93.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:05🌞️-18:26🌇
  • 🌛चन्द्रोदयः—17:25; चन्द्रास्तमयः—05:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:30; मध्याह्नः—12:05-13:41; अपराह्णः—15:16-16:51; सायाह्नः—18:26-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:31; अपराह्णः-मु॰2—14:12-15:03; सायाह्नः-मु॰2—16:44-17:35; सायाह्नः-मु॰3—17:35-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-05:00; मध्यरात्रिः—22:57-01:13

  • राहुकालः—15:16-16:51; यमघण्टः—08:55-10:30; गुलिककालः—12:05-13:41

  • शूलम्—उदीची दिक् (►10:49); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ३९ जगद्गुरु श्री-सच्चिद्विलासेन्द्र सरस्वती आराधना #११४९, कृत्तिकावैषाखोत्सवः, नम्माऴ्वार् तिरुनक्षत्तिरम्, नृसिंह-जयन्ती, पञ्च-पर्व-पूजा (पूर्णिमा), रास-विहारी जातः #१३५, वेङ्कटाचले पूर्णिमा-गरुड-सेवा

काञ्ची ३९ जगद्गुरु श्री-सच्चिद्विलासेन्द्र सरस्वती आराधना #११४९

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3974 (Kali era).
Son of Kamaleśvara Śrīpati, having received the initiation from Śaṅkara, the sage (preceptor) with an ability to endure heat and cold easily, remained in the guru Pīṭha. Adorned by the erudites like Ānandavardhana etc., residing at Padmapuram for a long time and then, having reached Kāñci, He attained siddhi on the night of Narasimha Jayanti in the year Nandana. This saint Saccidvilāsa, adored by Śrī Ānandavardhana, Muktākaṇa, Śivaswāmi and Rājānakaratnākara remained in the Pīṭha for thirty-three years and attained siddhi near Kāñci on the full moon day of Vaiśāka month in the year Nandana.

कान्यकुब्जकमलेश्वरात्मजः श्रीपतिः श्रितयमश्च शङ्करात्।
अध्युवास गुरुपीठम् अश्रमं बाल(३३)वर्षधृतिशील आश्रमी॥८१॥
आनन्दवर्धनमुखैः अभिरूपवर्यैः आराधिताङ्घ्रिः अधिपद्मपुरं चिराय।
अध्युष्य काञ्चिम् उपगम्य च नन्दनाब्दे सिद्धिं गतो निशि नृसिंहजयन्तिकायाः॥८२॥
—पुण्यश्लोकमञ्जरी

Details

नृसिंह-जयन्ती

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha). Monday Swati?

Details

नम्माऴ्वार् तिरुनक्षत्तिरम्

Observed on Viśākhā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

रास-विहारी जातः #१३५

Event occured on 1886-05-25 (gregorian). Rash bihArI bose born. He was one of the key organisers of the Ghadar Mutiny, and later the Indian National Army (after escaping to Japan in 1915 when the mutiny failed). Rash Behari Bose handed over Indian National Army to Subhas Chandra Bose.

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

कृत्तिकावैषाखोत्सवः

Observed on Viśākhā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Special puja for Subrahmanya Swami in temples. Birth of Subrahmanya Swami. Worship Him with red flowers.

सूर्ये वृषभराशौ कृत्तिकासु सति, चन्द्रमसि च विपरीतदिशि विशाखासु सत्य् आचर्यते सुब्रह्मण्यजन्मोत्सवः (पूर्वं श्रवण-कार्त्तिकोत्सवे जातानां षण्णाम् बालानाम् कृत्तिकाभिर् वर्ध्यमाननाम् एकीकरणेन पार्वत्या)।

Details