2021-05-30

वैशाखः-02-20,मकरः-उत्तराषाढा🌛🌌◢◣वृषभः-रोहिणी-02-16🌌🌞◢◣शुक्रः-03-10🪐🌞भानुः

  • Indian civil date: 1943-03-09, Islamic: 1442-10-18 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►26:12*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►16:40; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — शुक्लः►08:27; ब्रह्म►
  • २|🌛-🌞|करणम् — कौलवः►15:03; तैतिलः►26:12*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-16.84° → -17.10°), मङ्गलः (-43.45° → -43.11°), गुरुः (97.38° → 98.28°), शनैश्चरः (115.35° → 116.32°), बुधः (-15.89° → -14.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:06🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—09:26; चन्द्रोदयः—22:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:31; मध्याह्नः—12:06-13:41; अपराह्णः—15:17-16:52; सायाह्नः—18:27-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:35; प्रातः-मु॰2—06:35-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:41-12:31; अपराह्णः-मु॰2—14:13-15:04; सायाह्नः-मु॰2—16:46-17:37; सायाह्नः-मु॰3—17:37-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-04:59; मध्यरात्रिः—22:58-01:14

  • राहुकालः—16:52-18:27; यमघण्टः—12:06-13:41; गुलिककालः—15:17-16:52

  • शूलम्—प्रतीची दिक् (►10:50); परिहारः–गुडम्

उत्सवाः

  • कश्यप-महर्षि-जयन्ती

कश्यप-महर्षि-जयन्ती

Observed on Kṛṣṇa-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details