2021-06-01

वैशाखः-02-22,कुम्भः-श्रविष्ठा🌛🌌◢◣वृषभः-रोहिणी-02-18🌌🌞◢◣शुक्रः-03-12🪐🌞मङ्गलः

  • Indian civil date: 1943-03-11, Islamic: 1442-10-20 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►24:46*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►16:06; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — वैधृतिः►26:58*; विष्कम्भः►
  • २|🌛-🌞|करणम् — विष्टिः►12:50; बवः►24:46*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.81° → -12.67°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (99.17° → 100.07°), शनैश्चरः (117.29° → 118.26°), मङ्गलः (-42.76° → -42.42°), शुक्रः (-17.37° → -17.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:06🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—11:19; चन्द्रोदयः—00:03(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:31; मध्याह्नः—12:06-13:42; अपराह्णः—15:17-16:53; सायाह्नः—18:28-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:35; प्रातः-मु॰2—06:35-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:41-12:32; अपराह्णः-मु॰2—14:14-15:04; सायाह्नः-मु॰2—16:46-17:37; सायाह्नः-मु॰3—17:37-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-04:59; मध्यरात्रिः—22:59-01:14

  • राहुकालः—15:17-16:53; यमघण्टः—08:55-10:31; गुलिककालः—12:06-13:42

  • शूलम्—उदीची दिक् (►10:50); परिहारः–क्षीरम्

उत्सवाः

  • वैधृति-श्राद्धम्

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details