2021-06-02

वैशाखः-02-23,कुम्भः-शतभिषक्🌛🌌◢◣वृषभः-रोहिणी-02-19🌌🌞◢◣शुक्रः-03-13🪐🌞बुधः

  • Indian civil date: 1943-03-12, Islamic: 1442-10-21 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►25:13*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►16:58; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — विष्कम्भः►26:22*; प्रीतिः►
  • २|🌛-🌞|करणम् — बालवः►12:54; कौलवः►25:13*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.67° → -11.45°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-42.42° → -42.08°), शनैश्चरः (118.26° → 119.23°), शुक्रः (-17.63° → -17.90°), गुरुः (100.07° → 100.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:06🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—12:10; चन्द्रोदयः—00:44(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:56-10:31; मध्याह्नः—12:06-13:42; अपराह्णः—15:17-16:53; सायाह्नः—18:28-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:41-12:32; अपराह्णः-मु॰2—14:14-15:05; सायाह्नः-मु॰2—16:46-17:37; सायाह्नः-मु॰3—17:37-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-04:59; मध्यरात्रिः—22:59-01:14

  • राहुकालः—12:06-13:42; यमघण्टः—07:20-08:56; गुलिककालः—10:31-12:06

  • शूलम्—उदीची दिक् (►12:32); परिहारः–क्षीरम्

उत्सवाः

  • पञ्च-पर्व-पूजा (अष्टमी), बुधाष्टमी

बुधाष्टमी

aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details