2021-06-05

वैशाखः-02-26,मीनः-रेवती🌛🌌◢◣वृषभः-रोहिणी-02-22🌌🌞◢◣शुक्रः-03-16🪐🌞शनिः

  • Indian civil date: 1943-03-15, Islamic: 1442-10-24 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — रेवती►23:26; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — सौभाग्यः►27:31*; शोभनः►
  • २|🌛-🌞|करणम् — बवः►17:11; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.85° → -7.46°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-41.39° → -41.05°), शनैश्चरः (121.19° → 122.17°), शुक्रः (-18.42° → -18.69°), गुरुः (102.78° → 103.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:07🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—14:32; चन्द्रोदयः—02:36(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:56-10:31; मध्याह्नः—12:07-13:43; अपराह्णः—15:18-16:54; सायाह्नः—18:29-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:09-10:00; पूर्वाह्णः-मु॰2—11:41-12:32; अपराह्णः-मु॰2—14:14-15:05; सायाह्नः-मु॰2—16:47-17:38; सायाह्नः-मु॰3—17:38-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—22:59-01:15

  • राहुकालः—08:56-10:31; यमघण्टः—13:43-15:18; गुलिककालः—05:45-07:20

  • शूलम्—प्राची दिक् (►09:09); परिहारः–दधि

उत्सवाः

  • भद्रकाळी-जयन्ती

भद्रकाळी-जयन्ती

Observed on Kṛṣṇa-Ekādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details