2021-06-07

वैशाखः-02-27,मेषः-अपभरणी🌛🌌◢◣वृषभः-रोहिणी-02-24🌌🌞◢◣शुक्रः-03-18🪐🌞सोमः

  • Indian civil date: 1943-03-17, Islamic: 1442-10-26 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►08:48; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►29:34*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — अतिगण्डः►29:37*; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलः►08:48; गरः►22:06; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.04° → -4.57°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (123.15° → 124.13°), शुक्रः (-18.95° → -19.22°), मङ्गलः (-40.70° → -40.36°), गुरुः (104.60° → 105.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:07🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—16:07; चन्द्रोदयः—03:55(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:56-10:32; मध्याह्नः—12:07-13:43; अपराह्णः—15:19-16:54; सायाह्नः—18:30-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:09-10:00; पूर्वाह्णः-मु॰2—11:42-12:33; अपराह्णः-मु॰2—14:15-15:06; सायाह्नः-मु॰2—16:48-17:39; सायाह्नः-मु॰3—17:39-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—23:00-01:15

  • राहुकालः—07:20-08:56; यमघण्टः—10:32-12:07; गुलिककालः—13:43-15:19

  • शूलम्—प्राची दिक् (►09:09); परिहारः–दधि

उत्सवाः

  • कऴऱ्चिङ्ग नायऩार् (५१) गुरुपूजै, सोम-प्रदोष-व्रतम्

कऴऱ्चिङ्ग नायऩार् (५१) गुरुपूजै

Observed on Apabharaṇī nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

सोम-प्रदोष-व्रतम्

  • 18:30→19:15

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details