2021-06-12

ज्यैष्ठः-03-02,मिथुनम्-आर्द्रा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-29🌌🌞◢◣शुक्रः-03-23🪐🌞शनिः

  • Indian civil date: 1943-03-22, Islamic: 1442-11-02 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►20:18; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — आर्द्रा►16:55; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — गण्डः►09:09; वृद्धिः►
  • २|🌛-🌞|करणम् — बालवः►07:27; कौलवः►20:18; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.46° → 2.96°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (128.06° → 129.05°), गुरुः (109.21° → 110.14°), शुक्रः (-20.27° → -20.53°), मङ्गलः (-39.00° → -38.66°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:08🌞️-18:31🌇
  • 🌛चन्द्रोदयः—07:03; चन्द्रास्तमयः—20:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:21; साङ्गवः—08:57-10:33; मध्याह्नः—12:08-13:44; अपराह्णः—15:20-16:55; सायाह्नः—18:31-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:28; साङ्गवः-मु॰2—09:10-10:01; पूर्वाह्णः-मु॰2—11:43-12:34; अपराह्णः-मु॰2—14:16-15:07; सायाह्नः-मु॰2—16:49-17:40; सायाह्नः-मु॰3—17:40-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—23:01-01:16

  • राहुकालः—08:57-10:33; यमघण्टः—13:44-15:20; गुलिककालः—05:45-07:21

  • शूलम्—प्राची दिक् (►09:10); परिहारः–दधि

उत्सवाः

  • शृङ्गेरी ३२ जगद्गुरु श्री-नृसिंह भारती आराधना

शृङ्गेरी ३२ जगद्गुरु श्री-नृसिंह भारती आराधना

Observed on Śukla-Dvitīyā tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

प्रह्लादवरदो देवो यो नृसिंहः परो हरिः।
नृसिंहोपासकं नित्यं तं नृसिंहः गुरुं भजे॥

Details