2021-06-13

ज्यैष्ठः-03-03,मिथुनम्-पुनर्वसुः🌛🌌◢◣वृषभः-मृगशीर्षम्-02-30🌌🌞◢◣शुक्रः-03-24🪐🌞भानुः

  • Indian civil date: 1943-03-23, Islamic: 1442-11-03 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►21:40; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►18:59; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — वृद्धिः►09:27; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलः►09:02; गरः►21:40; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.96° → 4.44°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (129.05° → 130.04°), गुरुः (110.14° → 111.07°), मङ्गलः (-38.66° → -38.32°), शुक्रः (-20.53° → -20.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:46-12:09🌞️-18:31🌇
  • 🌛चन्द्रोदयः—07:55; चन्द्रास्तमयः—21:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:21; साङ्गवः—08:57-10:33; मध्याह्नः—12:09-13:44; अपराह्णः—15:20-16:56; सायाह्नः—18:31-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:37; प्रातः-मु॰2—06:37-07:28; साङ्गवः-मु॰2—09:10-10:01; पूर्वाह्णः-मु॰2—11:43-12:34; अपराह्णः-मु॰2—14:16-15:07; सायाह्नः-मु॰2—16:49-17:40; सायाह्नः-मु॰3—17:40-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:01; मध्यरात्रिः—23:01-01:16

  • राहुकालः—16:56-18:31; यमघण्टः—12:09-13:44; गुलिककालः—15:20-16:56

  • शूलम्—प्रतीची दिक् (►10:52); परिहारः–गुडम्

उत्सवाः

  • रम्भा-तृतीया

रम्भा-तृतीया

Observed on Śukla-Tṛtīyā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Rambha Vratam; perform Savitri pooja near Banana tree. Offer naivedyam of bananas prepared with ghee.

पुष्पमण्डपिका कार्या रम्भास्तम्भोपशोभिता।
तत्र सम्पूजयेद्देवीं शक्त्या स्वर्णादिनिर्मिताम्॥
वेदेषु सर्वशास्त्रेषु दिवि भूमौ रसातले।
श्रुतो दृष्टश्च बहुशो न शक्त्या रहितः शिवः।
त्वं शक्स्तिस्त्वं स्वधा स्वाहा त्वं सावित्री सरस्वती।
पतिं देहि सुतान्देहि गृहं देवि नमोऽस्तु ते॥
योषितः पुरुषो वाऽपि ख्यातं रम्भाव्रतं भुवि।
भार्यां पुत्रं गृहं भोगान् कुलवृद्धिमवाप्नुयुः॥

Details

  • References
    • Kielhorn (1897), Vaidikasri June 2017
  • Edit config file
  • Tags: SpecialVratam