2021-06-26

ज्यैष्ठः-03-17,धनुः-उत्तराषाढा🌛🌌◢◣मिथुनम्-आर्द्रा-03-12🌌🌞◢◣शुचिः-04-06🪐🌞शनिः

  • Indian civil date: 1943-04-05, Islamic: 1442-11-16 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►18:11; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►26:34*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — इन्द्रः►19:15; वैधृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►07:32; गरः►18:11; वणिजः►28:58*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (142.00° → 143.00°), शुक्रः (-23.94° → -24.20°), गुरुः (122.50° → 123.47°), बुधः (18.14° → 18.81°), मङ्गलः (-34.28° → -33.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:48-12:11🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—07:07; चन्द्रोदयः—20:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:48-07:24; साङ्गवः—09:00-10:36; मध्याह्नः—12:11-13:47; अपराह्णः—15:23-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:48-06:39; प्रातः-मु॰2—06:39-07:30; साङ्गवः-मु॰2—09:13-10:04; पूर्वाह्णः-मु॰2—11:46-12:37; अपराह्णः-मु॰2—14:19-15:10; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:18-05:03; मध्यरात्रिः—23:04-01:19

  • राहुकालः—09:00-10:36; यमघण्टः—13:47-15:23; गुलिककालः—05:48-07:24

  • शूलम्—प्राची दिक् (►09:13); परिहारः–दधि