2021-07-04

ज्यैष्ठः-03-25,मेषः-अश्विनी🌛🌌◢◣मिथुनम्-आर्द्रा-03-20🌌🌞◢◣शुचिः-04-14🪐🌞भानुः

  • Indian civil date: 1943-04-13, Islamic: 1442-11-24 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►19:56; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►09:03; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — सुकर्म►12:19; धृतिः►
  • २|🌛-🌞|करणम् — वणिजः►06:41; विष्टिः►19:56; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (150.06° → 151.08°), शुक्रः (-26.01° → -26.26°), मङ्गलः (-31.61° → -31.28°), बुधः (21.29° → 21.34°), गुरुः (130.37° → 131.37°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:50-12:13🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—14:02; चन्द्रोदयः—01:54(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:50-07:26; साङ्गवः—09:02-10:37; मध्याह्नः—12:13-13:48; अपराह्णः—15:24-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:50-06:41; प्रातः-मु॰2—06:41-07:32; साङ्गवः-मु॰2—09:14-10:05; पूर्वाह्णः-मु॰2—11:47-12:38; अपराह्णः-मु॰2—14:20-15:11; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:20-05:05; मध्यरात्रिः—23:05-01:20

  • राहुकालः—17:00-18:35; यमघण्टः—12:13-13:48; गुलिककालः—15:24-17:00

  • शूलम्—प्रतीची दिक् (►10:56); परिहारः–गुडम्