2021-07-06

ज्यैष्ठः-03-27,वृषभः-कृत्तिका🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-22🌌🌞◢◣शुचिः-04-16🪐🌞मङ्गलः

  • Indian civil date: 1943-04-15, Islamic: 1442-11-26 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:02*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►15:18; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — शूलः►14:31; गण्डः►
  • २|🌛-🌞|करणम् — कौलवः►11:48; तैतिलः►25:02*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (152.09° → 153.11°), बुधः (21.32° → 21.22°), गुरुः (132.37° → 133.37°), मङ्गलः (-30.94° → -30.61°), शुक्रः (-26.52° → -26.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:51-12:13🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—15:40; चन्द्रोदयः—03:20(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:51-07:26; साङ्गवः—09:02-10:38; मध्याह्नः—12:13-13:49; अपराह्णः—15:24-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:51-06:42; प्रातः-मु॰2—06:42-07:33; साङ्गवः-मु॰2—09:15-10:06; पूर्वाह्णः-मु॰2—11:48-12:39; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:21-05:06; मध्यरात्रिः—23:06-01:21

  • राहुकालः—15:24-17:00; यमघण्टः—09:02-10:38; गुलिककालः—12:13-13:49

  • शूलम्—उदीची दिक् (►10:57); परिहारः–क्षीरम्

उत्सवाः

  • कूर्म-जयन्ती, चिदम्बरे ध्वजारोहणम्/पञ्चमूर्ति रथोत्सवः, पक्षवर्धिनी-महाद्वादशी, हरिवासरः

चिदम्बरे ध्वजारोहणम्/पञ्चमूर्ति रथोत्सवः

Details

हरिवासरः

  • →05:09

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

कूर्म-जयन्ती

Observed on Kṛṣṇa-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sāyāhnaḥ/puurvaviddha). Danam of Brahma puranam

Details

  • References
    • Kielhorn (1897)
  • Edit config file
  • Tags: Dashavataram LessCommonFestivals

पक्षवर्धिनी-महाद्वादशी

Dvadashi tithi, which is followed by an amāvāsyā or paurṇamāsī that touches two consecutive days at sunrise.

Details