2021-07-09

ज्यैष्ठः-03-30,मिथुनम्-आर्द्रा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-25🌌🌞◢◣शुचिः-04-19🪐🌞शुक्रः

  • Indian civil date: 1943-04-18, Islamic: 1442-11-29 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►
  • 🌌🌛नक्षत्रम् — आर्द्रा►23:12; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — ध्रुवः►16:41; व्याघातः►
  • २|🌛-🌞|करणम् — चतुष्पात्►18:05; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (155.14° → 156.16°), गुरुः (135.39° → 136.40°), बुधः (20.81° → 20.50°), शुक्रः (-27.29° → -27.54°), मङ्गलः (-29.95° → -29.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:52-12:14🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—18:11; चन्द्रोदयः—05:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:52-07:27; साङ्गवः—09:03-10:38; मध्याह्नः—12:14-13:49; अपराह्णः—15:25-17:00; सायाह्नः—18:36-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:52-06:43; प्रातः-मु॰2—06:43-07:34; साङ्गवः-मु॰2—09:15-10:06; पूर्वाह्णः-मु॰2—11:48-12:39; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:22-05:07; मध्यरात्रिः—23:06-01:21

  • राहुकालः—10:38-12:14; यमघण्टः—15:25-17:00; गुलिककालः—07:27-09:03

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्

उत्सवाः

  • चिदम्बरे रजत भूत वाहनम्, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, भोगशायि-पूजा, सर्व-ज्यैष्ठ-अमावास्या (अलभ्यम्–आर्द्रा)

भोगशायि-पूजा

Observed on Amāvāsyā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

चिदम्बरे रजत भूत वाहनम्

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सर्व-ज्यैष्ठ-अमावास्या (अलभ्यम्–आर्द्रा)