2021-07-11

आषाढः-04-01,कर्कटः-पुष्यः🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-27🌌🌞◢◣शुचिः-04-21🪐🌞भानुः

  • Indian civil date: 1943-04-20, Islamic: 1442-12-01 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►07:47; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►26:20*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — हर्षणः►16:27; वज्रम्►
  • २|🌛-🌞|करणम् — बवः►07:47; बालवः►20:07; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-27.79° → -28.05°), शनैश्चरः (157.18° → 158.20°), गुरुः (137.42° → 138.44°), बुधः (20.12° → 19.67°), मङ्गलः (-29.28° → -28.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:52-12:14🌞️-18:36🌇
  • 🌛चन्द्रोदयः—06:43; चन्द्रास्तमयः—19:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:52-07:28; साङ्गवः—09:03-10:38; मध्याह्नः—12:14-13:49; अपराह्णः—15:25-17:00; सायाह्नः—18:36-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:52-06:43; प्रातः-मु॰2—06:43-07:34; साङ्गवः-मु॰2—09:16-10:07; पूर्वाह्णः-मु॰2—11:48-12:39; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:22-05:07; मध्यरात्रिः—23:06-01:22

  • राहुकालः—17:00-18:36; यमघण्टः—12:14-13:49; गुलिककालः—15:25-17:00

  • शूलम्—प्रतीची दिक् (►10:58); परिहारः–गुडम्

उत्सवाः

  • चन्द्र-दर्शनम्, चिदम्बरे रजत-गजवाहनम्, रविपुष्ययोग-पुण्यकालः, वाराही-नवरात्र-आरम्भः

चन्द्र-दर्शनम्

  • 18:36→19:21

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

चिदम्बरे रजत-गजवाहनम्

Details

रविपुष्ययोग-पुण्यकालः

When Pushya nakshatra falls on a Sunday, it is a special puṇyakālaḥ.

Details

वाराही-नवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details