2021-07-13

आषाढः-04-03,सिंहः-मघा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-29🌌🌞◢◣शुचिः-04-23🪐🌞मङ्गलः

  • Indian civil date: 1943-04-22, Islamic: 1442-12-03 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►08:24; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मघा►27:39*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — सिद्धिः►14:44; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरः►08:24; वणिजः►20:16; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (159.22° → 160.24°), मङ्गलः (-28.62° → -28.29°), गुरुः (139.46° → 140.49°), शुक्रः (-28.30° → -28.55°), बुधः (19.16° → 18.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:53-12:14🌞️-18:36🌇
  • 🌛चन्द्रोदयः—08:29; चन्द्रास्तमयः—21:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:53-07:28; साङ्गवः—09:03-10:39; मध्याह्नः—12:14-13:49; अपराह्णः—15:25-17:00; सायाह्नः—18:36-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:53-06:44; प्रातः-मु॰2—06:44-07:34; साङ्गवः-मु॰2—09:16-10:07; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:23-05:08; मध्यरात्रिः—23:07-01:22

  • राहुकालः—15:25-17:00; यमघण्टः—09:03-10:39; गुलिककालः—12:14-13:49

  • शूलम्—उदीची दिक् (►10:58); परिहारः–क्षीरम्

उत्सवाः

  • चिदम्बरे भिक्षाटन स्वर्णरथः, माणिक्कवाचकर् गुरुपूजै, व्यतीपात-श्राद्धम्

चिदम्बरे भिक्षाटन स्वर्णरथः

Details

माणिक्कवाचकर् गुरुपूजै

Observed on Maghā nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details