2021-07-14

आषाढः-04-04,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-30🌌🌞◢◣शुचिः-04-24🪐🌞बुधः

  • Indian civil date: 1943-04-23, Islamic: 1442-12-04 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►08:02; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►27:40*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — व्यतीपातः►13:22; वरीयान्►
  • २|🌛-🌞|करणम् — विष्टिः►08:02; बवः►19:42; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (160.24° → 161.26°), गुरुः (140.49° → 141.52°), शुक्रः (-28.55° → -28.80°), बुधः (18.58° → 17.94°), मङ्गलः (-28.29° → -27.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:53-12:14🌞️-18:35🌇
  • 🌛चन्द्रोदयः—09:21; चन्द्रास्तमयः—21:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:53-07:28; साङ्गवः—09:04-10:39; मध्याह्नः—12:14-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:53-06:44; प्रातः-मु॰2—06:44-07:35; साङ्गवः-मु॰2—09:16-10:07; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:23-05:08; मध्यरात्रिः—23:07-01:22

  • राहुकालः—12:14-13:50; यमघण्टः—07:28-09:04; गुलिककालः—10:39-12:14

  • शूलम्—उदीची दिक् (►12:40); परिहारः–क्षीरम्

उत्सवाः

  • अमरनीति नायऩार् (६) गुरुपूजै, आङ्ग्रॆ-कान्होजी-मृत्युः #२९२, चिदम्बरे रथोत्सवः

आङ्ग्रॆ-कान्होजी-मृत्युः #२९२

Event occured on 1729-07-14 (gregorian). Death of Maratha Navy Admiral Kanhoji Angre. During his undefeated reign, his navy controlled west coast, prevented entry of slave trade in India, fully succeeded in keeping British, Dutch, Portuguese at bay. 30 June 1729 (new style) is wrongly noted as the day in some books.

॥श्री॥ श्री शाहू-नृपती-प्रित्या तुकोजी-तनुजन्मना कान्होजी-सरखेलस्य मुद्रा जयति सर्वदा॥

Details

अमरनीति नायऩार् (६) गुरुपूजै

Observed on Pūrvaphalgunī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details

चिदम्बरे रथोत्सवः

Details