2021-07-20

आषाढः-04-11,वृश्चिकः-अनूराधा🌛🌌◢◣कर्कटः-पुष्यः-04-05🌌🌞◢◣शुचिः-04-30🪐🌞मङ्गलः

  • Indian civil date: 1943-04-29, Islamic: 1442-12-10 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►19:17; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►20:30; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — शुक्लः►19:31; ब्रह्म►
  • २|🌛-🌞|करणम् — वणिजः►08:40; विष्टिः►19:17; बवः►29:53*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.86° → 12.89°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-30.05° → -30.30°), शनैश्चरः (166.38° → 167.41°), गुरुः (146.70° → 147.74°), मङ्गलः (-26.31° → -25.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:15🌞️-18:35🌇
  • 🌛चन्द्रोदयः—14:59; चन्द्रास्तमयः—02:44(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:30; साङ्गवः—09:05-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:45; प्रातः-मु॰2—06:45-07:36; साङ्गवः-मु॰2—09:17-10:08; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:09; मध्यरात्रिः—23:07-01:23

  • राहुकालः—15:25-17:00; यमघण्टः—09:05-10:40; गुलिककालः—12:15-13:50

  • शूलम्—उदीची दिक् (►10:59); परिहारः–क्षीरम्

उत्सवाः

  • गोपद्म-व्रत-आरम्भः, विष्णु-शयनोत्सवः, सर्व-शयन-एकादशी

गोपद्म-व्रत-आरम्भः

Observed on Śukla-Ekādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of Mahalakshmi-Mahavishnu

गोपद्ममिति विख्यातं सर्वपापहरं परम्।
सर्वदुःखोपशमनं सर्वसम्पत्प्रदायकम्।
सुवासिन्यास्तु सौभाग्यपुत्रपौत्रप्रवर्धनम्॥

Details

सर्व-शयन-एकादशी

The Shukla-paksha Ekadashi of āṣāḍha month is known as śayana-ekādaśī. Lord Vishnu goes to sleep for four months beginning today.

त्वयि सुप्ते जगन्नाथे जगत्सुप्तं भवेदिदम्॥
विबुद्धे त्वयि बुद्ध्येत सर्वमेतच्चराचरम्॥
वासुदेव जगद्योने प्राप्तेयं द्वादशी तव।
भुजङ्गशयनेऽब्धौ च सुखं स्वपिहि माधव॥
इयं तु द्वादशी देव शयनार्थं विनिर्मिता।

Details

विष्णु-शयनोत्सवः

Perform Vishnu Shayanotsava in the night.

Details