2021-07-22

आषाढः-04-13,धनुः-मूला🌛🌌◢◣कर्कटः-पुष्यः-04-07🌌🌞◢◣शुचिः-04-32🪐🌞गुरुः

  • Indian civil date: 1943-04-31, Islamic: 1442-12-12 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►13:33; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मूला►16:23; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — इन्द्रः►12:42; वैधृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►13:33; गरः►24:07*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.88° → 10.83°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-25.65° → -25.32°), शनैश्चरः (168.43° → 169.46°), शुक्रः (-30.55° → -30.79°), गुरुः (148.79° → 149.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:15🌞️-18:34🌇
  • 🌛चन्द्रोदयः—17:04; चन्द्रास्तमयः—04:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:30; साङ्गवः—09:05-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:34-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:36; साङ्गवः-मु॰2—09:18-10:08; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:10; मध्यरात्रिः—23:07-01:23

  • राहुकालः—13:50-15:25; यमघण्टः—05:55-07:30; गुलिककालः—09:05-10:40

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्

उत्सवाः

  • विष्णुपदी-पुण्यकालः, वैधृति-श्राद्धम्, शुचि-मासः/ग्रीष्मऋतुः

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

विष्णुपदी-पुण्यकालः

  • 13:32→02:20

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

शुचि-मासः/ग्रीष्मऋतुः

  • →19:56