2021-07-23

आषाढः-04-14,धनुः-पूर्वाषाढा🌛🌌◢◣कर्कटः-पुष्यः-04-08🌌🌞◢◣नभः-05-01🪐🌞शुक्रः

  • Indian civil date: 1943-05-01, Islamic: 1442-12-13 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►10:43; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►14:24; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — वैधृतिः►09:19; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजः►10:43; विष्टिः►21:23; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (10.83° → 9.75°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-30.79° → -31.04°), शनैश्चरः (169.46° → 170.49°), गुरुः (149.84° → 150.89°), मङ्गलः (-25.32° → -24.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:15🌞️-18:34🌇
  • 🌛चन्द्रोदयः—18:03; चन्द्रास्तमयः—05:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:30; साङ्गवः—09:05-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:18-10:08; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:07-01:23

  • राहुकालः—10:40-12:15; यमघण्टः—15:25-16:59; गुलिककालः—07:30-09:05

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, काञ्ची १० जगद्गुरु श्री-सुरेश्वरेन्द्र सरस्वती आराधना #१८९५, कोकिल-व्रतम्, पञ्च-पर्व-पूजा (पूर्णिमा), पवित्र-चतुर्दशी, पार्वणव्रतम् पूर्णिमायाम्, बाजि-प्रभुस् सिद्दि-मसूदम् अरुणत् #३६१, बाजी-प्रभु-वीरगतिः #३६१, मन्वादिः-(ब्रह्मः-[१०]), लोकमान्य-तिळको जातः #१६५, वेङ्कटाचले पूर्णिमा-गरुड-सेवा

आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details

बाजी-प्रभु-वीरगतिः #३६१

Event occured on 1660-07-23 (gregorian). Julian date was converted to Gregorian in this reckoning. Jede shAkhAvalI says that shivAjI, pursued by siddi jauhar forces escaped from panhala fort (Some say he sent out a decoy). bAjI prabhu bought him time to escape, holding back the enemy at the gajapur pass (aka ghoD-khiND, later renamed pAvana-khiND to recall bAhI-prabhu’s sacrifice). A few hundred held back a force of several thousand. Once shivAjI reached vishAlgaD (which was itself beseiged by marATha sardars of siddi jauhar - Suryarao Surve and Jaswantrao Dalvi!), cannons were fired to signal bAjI prabhu to retreat. It is said that bAjI only then died with relief. Other casualities included his brother Fulaji Prabhu and Shambusing Jadhav.

Details

बाजि-प्रभुस् सिद्दि-मसूदम् अरुणत् #३६१

Event occured on 1660-07-23 (gregorian). Julian date was converted to Gregorian in this reckoning. AshADha k1 bAji prabhu deshpANDe leading ~300 men died holding back Adil-shAhi african general siddi masud’s 10k soldiers in a narrow pass while shivAji leading his 300 escaped to vishAlgad fort (having earlier let his barber take his place while escaping from another beseiged fort) and announced his safe arrival with a cannon-fire. PS: vishAlgad was already under siege by Bijapuri sardars Suryarao Surve and Jaswantrao Dalvi. it’s a thrilling tale, akin to tale of the spartans holding back the persians at the narrow pass at Thermopylae.

Details

काञ्ची १० जगद्गुरु श्री-सुरेश्वरेन्द्र सरस्वती आराधना #१८९५

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3228 (Kali era).
Born of Mahābalīśvareśvara by name Maheśvara, the other Sureśvara, adhering to austerities obtained the responsibility of governing the Kāñci Kāmakoṭi Pīṭha of the preceptor of the entire earth, He, the pure reached his imperishable state in the month of Āṣāḍha of the year Akṣaya.

महाबलीश्वरेश्वराच्युतोद्भवो महेश्वराभिधः सुरेश्वरः परो नियम्य सर्वभूगुरोः।
अवाप काञ्चिकामकोटिपीठधूर्वहक्रियां ययौ स्वम् अक्षयेऽक्षयं शुचेः शुचिः स पर्वणि॥२०॥
—पुण्यश्लोकमञ्जरी

Details

कोकिल-व्रतम्

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha). Pooja of Kokila for getting good husband/wife.

Details

लोकमान्य-तिळको जातः #१६५

Event occured on 1856-07-23 (gregorian). AshADha k1 lokamAnya bhAlagangAdhara Tilak born.

Details

मन्वादिः-(ब्रह्मः-[१०])

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पवित्र-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details