2021-07-24

आषाढः-04-15,मकरः-उत्तराषाढा🌛🌌◢◣कर्कटः-पुष्यः-04-09🌌🌞◢◣नभः-05-02🪐🌞शनिः

  • Indian civil date: 1943-05-02, Islamic: 1442-12-14 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►08:06; कृष्ण-प्रथमा►29:50*; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►12:38; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — विष्कम्भः►06:07; प्रीतिः►27:11*; आयुष्मान्►
  • २|🌛-🌞|करणम् — बवः►08:06; बालवः►18:55; कौलवः►29:50*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (9.75° → 8.65°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-31.04° → -31.28°), शनैश्चरः (170.49° → 171.51°), मङ्गलः (-24.99° → -24.66°), गुरुः (150.89° → 151.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:15🌞️-18:34🌇
  • 🌛चन्द्रोदयः—18:57; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:30; साङ्गवः—09:05-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:18-10:08; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:07-01:23

  • राहुकालः—09:05-10:40; यमघण्टः—13:50-15:24; गुलिककालः—05:56-07:30

  • शूलम्—प्राची दिक् (►09:18); परिहारः–दधि

उत्सवाः

  • आषाढ-पूर्णिमा-स्नानम्, काञ्ची ५४ जगद्गुरु श्री-व्यासाचल महादेवेन्द्र सरस्वती आराधना #५१५, गुरु-पूर्णिमा/व्यास-पूजा, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, पूर्णिमा-व्रतम्, यतिचातुर्मास्यव्रत-आरम्भः, शिव-शयनोत्सवः, स्थालीपाकः

आषाढ-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Prāktanāruṇodayaḥ/paraviddha). Perform snana four ghatikas before sunrise (during aruṇôdayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details

गुरु-पूर्णिमा/व्यास-पूजा

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Puja of Veda Vyasa / Gurus; Danam of Vishnu Puranam is good on this day.

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः।
अफाललोचनो शम्भुर्भगवान् बादरायणः॥

Details

काञ्ची ५४ जगद्गुरु श्री-व्यासाचल महादेवेन्द्र सरस्वती आराधना #५१५

Observed on Kṛṣṇa-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4608 (Kali era).
Born as the son of Kāmeśvara and Kamalāmbā of Kāñci, the one named Kupanna who having received the initiation and preceptorship with the name Mahādeva, conducted the lectures on Bhāṣya ably for twenty-one times in nine years rejoicingly, attained siddhi on the pratipad of black fortnight in the month of Āṣāḍha of the year Akṣaya. As He stayed ever in the Vyāsācala, He is known as Vyāsācala and the author of Vyāsācaliya and other works. He attained siddhi in Vyāsācala.

काञ्चीकामेश्वरार्यात् समजनि कमलाम्बोदरात् कुप्पणाख्यो
यः पूर्णानन्दयोगिप्रवरपदरतेः प्राप पीठीम् अमुष्य।
भाष्यं त्रिः सप्तकृत्वश्चटुलम् अचकलद् यो नवाब्द्यां प्रहृष्यन्।
अक्षय्याषाढकृष्णप्रतिपदि स महादेवनामाऽऽप सिद्धिम्॥१०७॥
—पुण्यश्लोकमञ्जरी

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

यतिचातुर्मास्यव्रत-आरम्भः

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शिव-शयनोत्सवः

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details