2021-07-25

आषाढः-04-17,मकरः-श्रवणः🌛🌌◢◣कर्कटः-पुष्यः-04-10🌌🌞◢◣नभः-05-03🪐🌞भानुः

  • Indian civil date: 1943-05-03, Islamic: 1442-12-15 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►28:04*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रवणः►11:15; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — आयुष्मान्►24:38*; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►16:53; गरः►28:04*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.65° → 7.53°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (151.94° → 153.00°), मङ्गलः (-24.66° → -24.33°), शुक्रः (-31.28° → -31.53°), शनैश्चरः (171.51° → 172.54°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:15🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—06:50; चन्द्रोदयः—19:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:05-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:18-10:09; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:07-01:23

  • राहुकालः—16:59-18:34; यमघण्टः—12:15-13:50; गुलिककालः—15:24-16:59

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्

उत्सवाः

  • अशून्यशयन-व्रतम्, अष्टनाग-पूजा, श्रवण-व्रतम्

अष्टनाग-पूजा

Observed on Kṛṣṇa-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

अशून्यशयन-व्रतम्

Observed on Kṛṣṇa-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details