2021-07-27

आषाढः-04-19,कुम्भः-शतभिषक्🌛🌌◢◣कर्कटः-पुष्यः-04-12🌌🌞◢◣नभः-05-05🪐🌞मङ्गलः

  • Indian civil date: 1943-05-05, Islamic: 1442-12-17 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►26:28*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►10:11; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — शोभनः►21:06; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवः►14:36; बालवः►26:28*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.39° → 5.24°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-31.77° → -32.01°), गुरुः (154.06° → 155.12°), शनैश्चरः (173.57° → 174.60°), मङ्गलः (-24.00° → -23.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:15🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—08:41; चन्द्रोदयः—21:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:18-10:09; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:07-01:23

  • राहुकालः—15:24-16:59; यमघण्टः—09:06-10:40; गुलिककालः—12:15-13:50

  • शूलम्—उदीची दिक् (►10:59); परिहारः–क्षीरम्

उत्सवाः

  • अङ्गारक-चतुर्थी, अङ्गारकी गजानन-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

अङ्गारकी गजानन-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as gajānana-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

Details

When caturthI occurs on a Tuesday, it is known as aGgArakI and is even more sacred.

अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details